________________ भविष्यदत्त चरित्रम् षष्ठोऽधिकार 43 प्रतीक्ष्यमाणः सार्थाय, नृपतिः सिन्धुरोधसि / निकेतनैहिः सद्भिर्वस्त्राणामुच्चकेतनैः // 11 // अन्वेयुः सिन्धुनातिध्यमिवाकारि महीपतेः / मबाह्य लोलकल्लोलैः, पापितैर्मणिभिस्तटम् // 111 // नाना नाम गुणास्सर्वे, मणयचोपलक्षिताः / क्षिप्तास्ते स्वर्गमञ्जूषां भृत्यैरानीय सम्पूटे // 112 // हरिचन्दनकाष्टानि, कुतोऽप्यानीय वादिना / पुजीकृतानि कस्तुरीघनसारपुटैः समम् // 113 // मुक्ताफलानि स्थूलानि, विचित्राभरणान्यपि / रक्तकबुककेयूरकटकादीनि भूरिशः // 114 // वेलयानीयमानानि, तानि जग्राह पार्थिवः / तिलबद्वीपजा लक्ष्मी मिपातेषामिवान्वगात् / / 115 / / दर्पणः कलशः छत्र-चामराणि च शुक्तिकाः / दक्षिणावर्तकाः शंखाः, हेमं सिंहासनं पुनः / / 116 // हेम्नश्चरुः कटाहश्च, प्रवालशकलानि च / स्वर्णकचोलकादीनि, नानापात्राणि सैकते // 117 // अस्य चक्रवरस्येव, सेवकीभूय वारिधिः / भूपतेः पाभूतीचक्रे, पुण्यपारभारतः किम् // 118 // तानि सर्वाणि संगृह, स्वनाम्नाई समादवे / प्रसादं निष्पमादं स, मन्यमानोऽम्मुवेर्नृपः // 119 // उच्चस्तरतरोर्बध्वा, ध्वज वध्वा समं नृपः / सुखेन गमयामास, निवसन् समयं स्वयं // 120 // दीपाद द्वीपान्तरं दुः, पवनैर्यवनैरिव / भ्राम्यमाणः स्खलत्पोतो बन्धुदत्तस्तदा ययौ // 121 // बहनानां पञ्चशतीं, क्रमात्तत्रैव तस्थुषीं / उन्मुखीभूय पश्यन् स, साथै मत्वा प्रसेदिवान् // 122 // षणिकपुत्राः समुत्तीर्णाः, मदनद्वीपमेत्य ते / व्यवसायपरिभ्रष्टा मलिनास्या निरुद्यमाः / / 123 / /