________________ भविष्यदत्तचरित्रम् 42 BEEXXXXXXXXXXXXX बलवान् स्वयमेवाऽसि, रणकर्मविचक्षणः। तथाप्येकाकिनं हन्तुं, वञ्चितुं, बहवः क्षमाः॥९६ // श्रीरामचन्द्रो बलवान्, सुकृतैर्लक्ष्मणान्वितः / मोत्साहिवाहिनीयोगाजितस्तेनापि रावणः // 97 // यतः-एको ध्याने द्वौ तु पाठे, त्रयो गीते परे पथि / पञ्च मन्त्रे पडास्थाने, सङ्घामो बहुभिर्जनः॥९८॥ कार्य समस्तैर्न त्रस्तैर्विश्वस्तैर्गम्यते पथि / न तादृशो दृशोर्गिमेत्येकोऽप्यनुजीवकः // 99 // पायमात्रमादाय, गम्यते चेद्गतेन किं / यथाई बन्धुसन्मानं, कार्य देशान्तरागतेः॥१०॥ द्रव्येण सर्व सम्भाव्य, तदक्षारक्षकैर्भवेत् / ते विश्वस्ताः परिध्वस्ताः, कथं तद्गम्यतेऽम्बुधौ // 101 // तद्विमृश्य प्रयातव्यं, कार्या बुदिर्बलीयसी / धीपनानां धनं होतद्, दुःसाध्यस्यापि साधनम् // 102 // एवमुक्ते मनस्विन्या, साधुसाध्वित्ययं जगौ / धनं गुप्ततया ब्राय, सर्वत्राऽप्यभयं यतः // 103 // सैन्यैरदैन्यनगराद्राजाऽयं राजपाटिकां / विधातुं निरगात्सान्तःपुरः पौरसमन्वितः॥१०४॥ शनैः शनै राजकोशाधन निष्काश्य कानने / स्थापितं पट्टगेहेषु, रक्ष्यमाणं स्वरक्षकैः // 105 // जिनमष्टममानम्य, साररत्नादिवास्तवं / तूलिकान्तस्तु कान्ताया, संगोप्यायमगानिशि // 106 // विवरण विनिर्गत्य,स नृपः सह योषिता / मन्त्रिषु न्यस्य साम्राज्य-भारं तद्वनमाययौ // 107 // निर्वृत्य सर्वसामन्तामन्त्रिणश्च पुरोषसः / तस्थौ रोषसि पाथोघेर्भूपः स्वल्पपरिच्छदः // 108 // तस्या वयस्या नागर्याः, प्रत्यावृत्ताः शनैः शनैः / तयाऽपि चक्रे सन्मानं, दानं तासां यथोचितम् // 109 //