________________ भविष्यदत्त चरित्रम् षष्ठोऽधिकार प्राप्त व्याप्तं धनैर्धान्यनगरं नगरन्ध्रगम् / मया तेन पथा लोकः, कोऽपि नाऽलोकि तत्पुरे // 82 / / भ्रान्त्वा चिरमहं चैत्यं, समेत्य ध्वजसङ्कुलम् / चन्द्रप्रभमभु नाम, नामं नामं प्रसुप्तवान् // 83 // भित्तिन्यस्ताक्षरश्रेण्या, ज्ञात्वा लाभं गृहान्तरे। दैवादत्राऽऽगमे पन-नेत्रां त्वामहमाप्तवान् // 84 // इयान् कालस्तव प्रेम्णा, व्यतिक्रान्तोऽप्यबुद्धयत / क्षण द्विषयासक्त्या, मया विवशवेतप्ता // 85 / / माता मम वियोगेन, रूदती स्नेहविहला / मृता जीवति वा चिते, खेदः संजायतेऽधुना // 86 // सम्यक् संगम्यते स्वीयैः, सफलो विभवस्तदा / क्रियते दानसन्मानैरन्यथा सन्नसम्मयम् // 87 // सुखं तदेव यदृष्टमिष्टैबन्धुजनैर्धनैः / तदालोकं विना सर्वमस्नेहरतिकेलिवत् // 88 // अन्धकारे यथा नृत्यं, यथा स्वमे मुजि क्रिया / तथाऽवकेशी तरुवन, सुखं बन्धुजनैर्विना // 89 // ताभ्यामेव विनिश्चित्य, बन्धुसङ्गमहेतवे / पारेभे सार्थसंयोगे, पुरात् प्रस्थातुमुद्यमः // 9 // नगरारक्षकाः पूर्वपाक्षिका राक्षसा हताः / न्यवात्सीन्नूतनो लोकस्तथा वात्सल्यवान सः॥९१ // उत्तमा प्रकृतिर्यात्र, विकृतिर्नेति चेतसा / नागमिष्यति सा दूरदेशे बन्धुनिवन्धनात् // 12 // सामन्ता ये राजभक्ताः, क्रमायाताः सुमेधसः / मृताः केचिद्गताः केपि, नष्वा देशांतरे पुनः // 93 // त्वया संवड़िता नाथ ! नव्या नव्याशयान ते / भवंति यदि सामन्तास्तदा को रक्षकोऽमुधौ // 94 // न सामन्तैर्विनाश्चीयं हास्तिकं वा प्रयुज्यते / रक्षणीयः कथं कोशः, क्रोशमात्रेऽपि तत्पथि // 95 //