SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त चरित्रम् षष्ठोऽधिकार सामुद्रिकं वणिग्मार्गमाहूय स्वगृहाङ्गणे / अपाक्षात्ववाऽपि मत्सूनोर्वार्ता प्राप्ता नवा भुवि // 54 // नागरेःशिक्षितेईसैः, पृष्टा हंसा विदेशगाः। तेऽप्यूचुनैव ते दृष्टा, वणिपुत्राः खपुष्पवत् // 55 // रूपवत्या मुखं म्लानं, सन्देशाऽलाभतोऽभवत् / निजदुश्चरिताऽऽशङ्काकलङ्कादिव दारुणात् // 56 // यतः-सर्वत्र शुचयो धीराः स्वकर्मबलगर्विताः / स्वकर्मभयवित्रस्ताः, पापाः सर्वत्र शङ्किताः // 57 // हा ! मया शिक्षितः सूनुर्भविष्यदत्तमोचने / तद्घातपातकान्मातुरंगभूविपदा पदम् // 58 // यतः-आत्मनः कुशलाकाङ्क्षी परद्रोहं न चिन्तयेत् / स्थविरायै कृतो द्रोहो, वधू एवाऽपतघथा // 59 // अकालपस्थितः किं ते, सज्जद्वहनमम्बुधौ / सर्वेषां सममावर्तः, प्रवृत्तः क्वाऽपि दैवतः // 6 // मशिक्षया किमन्योन्य, विनष्टौ रणकारणात् / इत्याधनिष्टसङ्कल्पात्साऽजनिष्ट भयाकुला // 1 // इतश्च तिलकद्वीपे, भविष्यदत्तभूपतिः / पृष्टः स्वभार्यया प्रेम्णा, नाथ ! त्वं कथयाऽधुना // 12 // त्वद्भूपरत्नसंपत्त्या, देशः कः पेशलः श्रिया / नगरं नागराचारस्त्वया कि समलङ्कृतम् // 63 // कस्तत्र नृपतिर्यस्य, सभा त्वादशभासुरा / त्वद्गीतेषु पितुर्नाम, गेयं किं मागधैर्जनः // 64 // त्वदारङ्गसौभाग्यशोभाया मूलकारणम् / काऽम्बा बाल्ये त्वदुत्सगक्रीडया हृष्टमानसा // 65 // प्रश्नादस्मात्सस्मार, गुणान मातुः शुचातुरः। दृशोर्बाष्पजलप्लावादुल्लसत् स्नेहवारिधिः // 66 // जातेन तनुजातेन, मया कि जननीहितम् / विहितं येन दुःखाब्धी, पातिता दूरगामिना // 67 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy