________________ भविष्यदत्तचरिचम पञ्चमोऽधिकार मारिते सकले लोके, नृपति स निजनिवान् / अक्षता रक्षिता चैका, तेनाऽहं केन हेतुना / / 65 / / पुनः पुनीषयति, मां न मारयतेऽधमः / तत्त्वं सत्ववतां मुख्य!, गच्छ शीघ्रमितः स्थलात् // 66 // धीरो गभीरधीवीरः, परोपकारकारकः / मद्भाग्ययोगेनाऽऽकृष्टः, किं तिष्ठसि भयास्पदे // 67 // मत्वा वार्ता भर्यातयाः, प्रहसन् कमलाङ्गजः / मा भी भीरु भयं दूरे, त्वत्त इत्यवदत्स ताम् // 18 // अहमत्राऽऽगतो दैवात्, वाणिज्याय विनिर्गतः / गृहात विरहितः स्वीयैर्भमन् देशान्तरे परम् // 69 // पुण्यैः शून्यपुरेऽत्राऽपि, मापि त्वं खेदभेदनी / मया सेचनकं चित्तेऽवत प्रयणाम्बुधिः॥ 70 // मुखाकरोति यहत्त, बन्धुदत्तेन मेऽसुखम् / दृष्ट्वाऽनुरागिणीं त्वां हि, देवानामपि दुर्लभाम् // 71 // चणिग्वरकुले कन्या स्वमहं श्रेष्टिनोजजः / विधिना जनितो योगः, सोऽयं दूरस्थयोरपि // 72 // घटितः सामो येन, ममाऽयं कमलाभुवः / त्वया रत्या विधिमन्ये, स कर्ता नौ समीहितम् // 73 / / विजने सुजनाचारा, त्वमेका मम भक्तिकृत् / मीलिता विधिना तत्किं, मुक्त्वा यातुमहं क्षमः // 74 // अवसाऽनाथरक्षायै पौरुषं पुरुषे धृतम् / एकाकिनी स्त्रियं दूरे, मुश्चति पशवोऽपि न / / 75 // अङ्गे स्थापिता मौरी, योगभाजाऽपि शम्भुना / भवानुचारिणी बुदि, कुर्वन् कस्तां त्यजेत् स्त्रियम् // 76 // वचनामृतमापीयोत्पुलकाकुलकन्यका / जातस्मरशरावेधा कटाक्षेक्षणमातनोत् // 77 // भावानुद्भावयन्ती सा, विभ्रमैस्तरलेक्षणा / माह साहसमाधाय, कुरुतादुचितं तव // 78 //