SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त चरित्रम् पञ्चमोऽधिकार 3:3XXXXXXXXXXXXXXXX तया दत्तासने स्थित्वा, श्रेष्ठिसूर्वदनं निजम् / जलैः प्रक्षालयामास, स्तुवन्नौचित्यचारुताम् // 51 // स्वर्णपत्रेण संवेष्टय, ताम्बूलं दत्तमेतया / कर्परमृगनाभ्यान्यं, स चखाद घनादरम् // 52 // क्षणं विश्राम्यतां प्रेम्णाऽऽलापयन् वा निभालयन् / वशीचकार चातुर्यक्रियायः कुमारकः // 53 // स्नात्वा स्मृत्वा नमस्कार, बुभुजे भुजविक्रमी / मोदकर्पतपुरायैस्तयैव परिवेषितैः // 54 // आचम्य सम्यक् पावित्र्यात् , ताम्बुलं चर्वयन् पुनः / मसृणैर्घसृणैर्लिप्तगात्रस्तस्थौ मुखेन सः // 55 // निविश्य पुरतस्तस्य, बभाषे मञ्चुभाषिणी / यदनेन पुरा पृष्टं, स्पष्टं तत्कथयाऽनया // 56 // राजा यशोधनोऽत्रासीत्, त्रासिताऽशेषशात्रवः / निखिलं तिलकद्वीपमवनीपः स मुक्तवान् // 57 // मत्पिता भवदत्ताख्यो, वणिविपणिमण्डनम् / माता मदीया मदन-वेगा शोलस्य मन्दिरम् // 58 // ज्येष्ठाऽस्या भगिनी नाम्ना, ज्ञानश्रीः स्नेहला हृदि / अहं भविष्यानुरूपा, भवदत्तस्य नन्दिनी // 59 // पाणेभ्योऽपि पिया तेषां, प्रयाणामपि देहिनाम् / जिनशासनभक्तानां, सक्तानां गुणसहि // 6 // सम्यक्त्वभाजामन्योऽन्यं वात्सल्यमभवदृढम् / त्रयाणां दानशीलादी, सममुधमशालिनां // 61 // . कुटुम्बस्मरणात्तस्याः, कण्ठो वैकुण्ठतामगात् / सगद्गदा गीरश्रूणि, भूतानि नयनाम्बुजे // 62 // आश्वास्य पुरतो ज्ञातुं, पृष्टा सा श्रेष्ठि सूनुना / प्रमाय॑ दृग्भ्यामणि, जज्ञेधोवदना पुनः // 63 // असुरः कोऽपि कोपेन, करालो व्यालबद्भमन् / अत्रोवास कृता तेन, जनमारिः पुरेऽखिले // 64 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy