________________ पञ्चमोऽ भविष्यदत्त चरित्रम् विकार 32 मदर्य जीवितत्याग-सज्जोऽसि यदि सज्जन ! / तुभ्यं मयाऽपि तदर्त, चित्तं वित्तं तनुर्नन // 79 // तेनाऽप्यूचे न मेऽदचादानं न्यायेन युज्यते / कश्चिदास्यति चेत्त्वां मे, सेत्स्यतीष्टं तदावयोः // 8 // यदा न दाता त्वां कश्चित्, तदाऽपि मम तिष्ठतः / स्यात्साधार्मिकवात्सल्यम् , रक्षतो दुष्टराक्षसात् // 81 // एवं प्रपद्य तत्राऽसौ, तस्थौ निर्मलशीलवान् / अपनो भर्तभावेन, तया निश्चिन्तया तदा // 82 // कुलमार्गानुसारेणाऽऽलापयन् मञ्जुभाषितैः / भेजे भोजनवस्त्रादि-सेवया स तयाऽन्वहम् // 83 // श्रीमदष्टमतीर्थेश-पूजां स विदधेऽन्वहम् / विलिप्य चन्दनैर्गात्रं, स्नात्रं कृत्वा महोत्सवैः॥ 84 // कतिचिदिवसमान्ते, चकम्पे भूः सभूधरा / अकस्माद्गर्जितं व्योन्नि, प्रमृतं तिमिरं महत् // 85 // ऊर्ध्वकेशाः कृतक्लेशाः, कुर्वन्तः करुणं स्वरम् / समीयुर्भूतवेतालास्ततः प्राप्तो निशाचरः॥८६॥ अट्टहास स्फुटीकुर्वन, पद्भ्यां संघट्टयन् भुवम् / पवनैः पातयन् वृक्षान् , मादुरासीन्महासुरः॥ 87 // दुनिरीक्ष्यः स चर्मास्थिव्याप्तकायः करालवाक् / घोरघोणः शोणदृष्टिः, कोपाटोपभयङ्करः॥८८ // सप्ततालप्रमाणाः, कृतान्तः इव भीषणः / ज्वलदाहिनः ललजिहः, पाविशत्सोऽथ मन्दिरे // 89 // भीरु (रुतया मक्षु श्रेष्ठिसू-पृष्टिमाश्रयत् / कोऽयं वराकः किं कर्ता, मा भैषोस्त्वं कुमारिके ! // 90 // इत्युक्त्वा बालिकां तां सः, कुमारः स्फारविक्रमः / स्मरन् पञ्चनमस्कार, हकयामास तं प्रति // 91 // कोऽसि त्वं कातराल्लोकान, मुधा भापयसे किमु ? / दूरेऽपसर रेनो चेदसिना च्छेत्स्यते शिरः॥ 92 //