________________ भविष्यदत्तचरित्रमा चतुर्थोऽ धिकार तत्सर्वतः समुद्वीक्ष्य, धैर्यण सुरपर्वतः / श्रेष्ठिसूर्व हिरागत्य, प्रययौ जिनमन्दिरं // 50 // पवित्रैः स्वर्णकलशैर्विचित्रैः रत्नमण्डपैः / उच्चस्तरं तदालोक्य, स्वं कृतार्थयति स्म सः // 51 // वापिकासु कृतस्नानः, पान्यादाय तज्जलान् / चैत्यमभ्यन्तरेऽभेत्य, पणनामाऽष्टमं जिनम् // 52 // चन्द्रमभप्रभोबिम्ब, धुसृणैश्चन्दनैस्तथा / विलिप्य धूपदीपावैरग्रपूजां स निर्ममे // 53 // विधाय विधिना चैत्य-वन्दनां स्तवनैर्वरैः / प्रपेदे भगवद्धयानं, कायोत्सर्ग भजन् पुरः // 54 // कृत्वा ध्यान ततः प्रेक्षा-मण्डपे विहितासनः / जिनेन्द्र स्तोतुमारेभे, लेभे भवफलं ततः // 55 // जय जय महाराज ! व्याजक्रियां भवसम्भवामपनय नय प्रावीण्यं मे, स्वभावनयाऽनया / अतिशयमयं दृष्ट्वा बिम्बं तव स्तवनोचितं / रजति न मनः कस्याऽवश्यं विहस्य महात्मनः // 56 // निभृतमनसा ध्यानाधानानिधानमिव श्रियां त्वमसि लसितालोकं लोकंपृणस्तृणवत्परे। हृदि सुमनसां जातिभ्रान्तिप्रियाभवसङ्करैर्हरिहरमहेन्द्राधा नाद्याप्यमी स्मरजित्वराः // 57 // अजिनजिनस्तोत्रः श्रोत्रैः प्रपेयतरैर्वरैर्विमलसलिलस्नात्रैः पापियां सुधियां मियैः हरसि विलसन्नाम्ना धाम्ना तनोनितमां तमांस्युदयकमलामूलं स्थूलं तवैव नृणां स्मृतिः // हरिणीपद्यत्रयं // 58 // आदेयनामा मां देयादष्टमः स्पष्टमङ्गलम् / अर्हतामहतां नित्यलक्ष्मी भोगविवेः शिवः // 59 // स्तुत्वा तत्त्वाशयादेवं श्रेष्ठिमुर्मुदमावहन् / महानन्दपुरीवाऽस्य, तिलकद्वीपभूरभूत् // 6 //