SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भ्राम्यश्चैत्यमुपेत्य भाववशतश्च्यैत्यं समासेदिवान् / सूनुनमनूनपुण्यमहसा स श्रेष्ठिनस्तत्पुरे सानिध्येन सुरेशितुः पितुरिव श्रीमाणिभद्राशयात् / सम्पाप्स्यत्यचिरात्मसादरुचिरामानन्दिनी सम्पदाम् // 61 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते चतुर्थोऽधिकारः भविष्यदत्तचरित्रम चतुर्थोऽ धिकार अथ भविष्यदत्तचरित्रे पञ्चमोऽधिकारः कलापूर्णोऽप्ययं चन्द्रः, प्रभासयति मण्डलम् / चन्द्रप्रभस्तु भगवान् , लोकाऽलोकावभासकः // 1 // नत्वाऽचित्वा परिस्तुत्य, त्रिसायमष्टमं जिनं / सम्प्राप्तपरमानन्दः, श्रेष्ठिमूः सुप्तवान् भुवि // 2 // इतश्च भागविदेहाख्ये, क्षेत्रे मुनिर्यशोधरः / शुक्लध्यानेन संपाप, केवलज्ञानमुज्ज्वलम् // 3 // चतुर्णिकायास्त्रिदशा, रसात्तत्र समेयरुः / कैवल्यमहिमोत्साहविधित्साप्रेरितास्ततः // 4 // पपच्छाऽच्युतभूर्देवः, पाग जन्मनि विभो ! मम / मित्रं श्रीधनमित्रो यो, बभूव वणिजां वरः // 5 // मयि निःशल्यवात्सल्यो, जैन धर्ममुपाश्रितः / मदगिरा करुणागारः, सोऽधुना कां गतिं गतः // 6 // तद्गुणान् भावयन्नित्यं, स्थित्वा देवसभान्तरे / रञ्जयामि मनः स्वीयमेतदीयकथारसी // 7 // केवली स्पष्टमाचष्ट, तत्संशयविमोचने / करामलकवद्विश्चं, पश्यनश्यदुपद्रवः // 8 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy