________________ भविष्यदत्तचरित्रम् 24 चतुर्थोऽधिकार उत्तीर्णे तरुसङ्कीर्ण, बने भवनशोभनं / ददर्श नगरं चार, चतुर्गोपुरभूषितम् // 36 / / उत्तवाभिश्यादि-प्रभया परिवेष्टितम् / पञ्चवर्णमणिज्योतिः कय्रालयराजितम् // 37 // पविश्य नगरे रत्न-स्वर्णवस्त्रकदम्बकम् / यथास्थानस्थितं भूयः, पश्यन्नेष विसिष्णिये // 38 // नागरः कोऽपि नैवाऽस्ति, वास्तव्यो द्रव्यनायकः / उदोपुरं पुरं केनाऽऽरक्ष्यते लक्ष्यतेऽत्र न // 39 // रामणीयकमारामे कामेनेवाऽऽहितं सुमैः / पासादे सादरा लक्ष्मीस्तदस्याः पतिरस्ति कः // 40 // न मजाः न व्रजाः स्त्रीणां, न गजा नाऽप्यजागणः / भूरिभाग्यवता भोग्ये, संशेते विभवे मनः // 41 // वणिग्मार्गापणश्रेण्यां, नाना वस्तूनि कान्तिभिः / रञ्जयन्ति मनो द्रष्टुः, परं नैव स दृश्यते // 42 // चैत्येषु जिनपतिमाः रलस्वर्णाशुभास्कराः। परं न पूजकः कश्चित् , विपश्चित्मेक्ष्यते पुरे // 43 // गन्धप्रबन्धैर्देवानां रञ्जनानि बनान्तरैः / पुष्पाणि सन्ति भूयांसि, परं न नायकः पुमान् // 44 // रसालसालेनालस्याल्लभ्याऽपि फलसन्ततिः / नैव भक्षयिता साक्षात्तथा रक्षयिताऽपि न // 45 // केनाऽपि वैरिवरस्य, योगेन नगरं द्रुतम् / उपद्रुतं राक्षसेन, मायते हेतुनाऽमुना // 46 // सर्वत्र नगरे धाम्यन् , लोचनानन्दनन्दनम् / राजद्वारं समीक्ष्याऽसौ, तदभ्यन्तरमासदत् // 47 // चतुरश्चतुरास्तत्र, ददर्श गजवर्जिताः / निरवा मन्दुराःसर्वाः कोशानाध्यक्षरक्षितान् // 48 // राजः सिंहासन हैम, शुभ्रमातपवारणम् / चामराणि परं तेषां, नाऽपश्यद्भोगनायकम् // 49 //