SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम् चतोंडधिकारः रथे मर्यस्य विभ्रान्त्या, विशीर्णे जीर्णपत्रवत् / वियोजना रथाङ्गानां, अन्योन्यमुचिताऽभवत् // 22 // पमिनीमुखसङ्कोचाद्धसितेव कुमुदती / ताराः स्मरशरवाताऽवतारा रेजिरे दिवि // 23 // हृष्ट्वोधतान् कुलाजस्त्री-सङ्गमाय विहङ्गमान् / निश्चक्रमुहद्वाराद्वयभिचारपरा स्त्रियः // 24 // एतदाचारलोपोत्थपापैरिव तमोभरैः / व्याप्ता दिशस्ततो राज्यं, युक्तमासीत् कलङ्किनः // 25 // असहायस्तदा रात्रौ, साहसी हसिताननः / एकाकी भुवि सुष्वाप, हृदये निर्भयः स्वयम् // 26 // स्मृत्वा पञ्चनमस्कार, प्रत्यारव्यायाऽशनं निशि / आत्मानं आत्मना ध्यायन् , निदद्रौ निरुपद्रवः // 27 // मातर्महोदयायेवाऽमुष्य सन्दर्शितोदयः / भानुर्मार्गविकाशाय, करांश्चिक्षेप भूतले // 28 // पश्यन् गगनपान्थस्य, पथि यानमिवाऽयकम् / चचाल पुरतः काश्चिदिशमाश्रित्य सत्यधीः // 29 // शकुनैः प्रेर्यमाणोऽयं, निमित्तै पितोत्सवः / दक्षिणाऽतिभुजस्पन्दादाननन्द हृदन्तरे // 30 // स्तोकान्तरेण सन्मार्गः, प्राप्तस्तेन सुमेधसा / भ्रमता निश्चितं चित्ते, पन्थाः क्वापि प्रयास्यति // 31 // अध्वनाऽनेन गन्तव्यमिति निर्णीय सञ्चलन् / गिरिकन्दरमध्येऽगात, वेगात्साहसिकाऽग्रणी // 32 // अवमन्य भयं मृत्योः, स्मरन् पञ्चनमस्क्रियां / चन्द्रप्रभोदूंनाज्जगाम स गृहान्तरे // 33 // व्यतिक्रम्य कियन्मार्ग, मार्गयन् अभितोऽचलत् / अद्राक्षीद् कज्जलश्याम-तमालवनमग्रतः // 34 // पवनेरितपत्रालीसंज्ञयैव निमन्त्रयन् / तदनं प्रविवेशाऽसौ, मूखरं म्रमरस्वरैः // 35 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy