SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽ भविष्यदत्तचरित्रम् 21 धिकारः SECXREETसद्ध अनीतिर्दा जने गर्हा, महानमितिर्गतिः / श्रेष्टिमूनोन्धुमोक्षे, जज्ञे लज्जाऽपिनो मनाक् // 123 // इत्येवं तुमलः समुच्छब्दयं स्वं निन्दयद्भिः कृतः / पौरैश्चौरजनाऽतिघोरविधिना मालिन्पमासादितैः तं श्रुत्वा जलधि लैरविरलैस्तस्मै पदत्ताञ्जलि-श्वञ्चद्वीचिकरैर्जघान पुलिनं, दुःखादिव व्याकुलः // 124 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते तृतीयोऽधिकारः अथ भविष्यदत्तचरित्रे चतुर्थोऽधिकारः भूयाश्चन्द्रप्रभो भूपः श्रीभोगाय प्रभाभृताम् / लक्ष्मणानन्दनश्चन्द्रलक्ष्मणासेवितः क्रमः // 1 // क्रमाद्भविष्यदत्तोऽय, पक्षाल्याऽधिकराननम् / आदाय जिनपूजार्थ, वापिकायाः पयोरुहान् // 2 // यावदायाति पाथोधेस्तीरे नीरेण शोभिते / यत्र सांयात्रिकास्तस्थुस्तत्र नैक्षत कश्चन // 3 // इतस्ततो विस्मयेन, पश्यन् दिग्वलयं पुरः / ददर्श दरतो गच्छत्पोतॉल्लघुकपोतवत् // // 4 // अहो किमेते सर्वेऽपि, मां मुक्त्वैव विनिर्गताः / किं वा सापल्यवरितादुरितं स्फुरितं मम // 5 // मातुरातुरया वाचा, भणितं किमुपस्थितम् / यदेते क्वाऽप्यरण्ये त्यां, मुक्त्वा यास्यन्ति निखपाः॥६॥ नापराद्धं मया किश्चित्, बन्धुदत्तस्य साम्पतम् / किन्तु सापल्यवैरेण, रेणवोऽस्याऽस्य पातुकाः॥७॥
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy