SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्सचरित्रम तृतीयोऽधिकार मातुर्वचनिको स्मृत्वा, समाकार्य शनैनरान् / गच्छामि भ्रातरं मुक्त्वा, स्वेटसिद्धिस्तदा भवेत् // 109 // ध्यायन्नित्यादिदेशाऽसौ, सम्पाते सकले जने / इतश्चलन्नु भोः / शिघमारुह्य वहनावलीम् // 11 // कुर्वन्तूचैर्ध्वजपटान् , नटानिव समुद्भवान् / मुद्गरानायसान्य, लघून्नयन्तु भो जनाः // 111 // इत्यादेशमयाऽऽसाद्य, पोतपालस्तदा जगौ / अस्पष्टवणे यभ्राता, भवतां नाऽऽगतो वनात् // 112 // भ्रसंज्ञया निषेध्याऽमुं, मत्सरेणेतरान् जनान् / बन्धुदत्तो व्याजहार, व्याजवॉश्चलनोधमम् // 113 // समेष्यति ध्रुवं धाटी, तस्काराणां भयङ्करी / महेभ्यानामिह स्थानं, मत्वा तेषां जिघृक्षया // 114 // एवमस्मच्चरजनैः, संपत्युक्तमुपेत्य तत् / इत्येवं भाषमाणोऽयं, यानपात्रे रयाद्ययौ // 115 // प्रस्थापितेषु पोतेषु, वणिकपुत्रैनिवेदितम् / धुन्वद्भिनिजमूर्द्धानं, घर्षयद्भिः करौ मिथः // 116 // बन्धुदत्त ! न युक्तं ते, मोक्तं यद्भातृमोक्षणे / न गन्तुमुचितं पाद-मात्र सार्थपतेरिह // 117 / / मिथो न कश्चित्सङ्घर्षः, स्पष्टो वा कलहो नवा / तत्यक्त्वाऽमुं क्व गन्तव्यं, भव्यं न भवता कृतम् // 118 // कोपाटोपात्तदाऽभाणि, किं रे वो वार्तयाऽनया / ध्रुवं विरोधः सापल्यस्तत्र किं परिजल्पनैः // 119 // मिथस्तैश्चिन्तितं कार्यतज्जातं न सुन्दरम् / विश्वासघातः शास्त्रेषु, महापातककारणम् // 120 // धिगस्मान् येन बालस्य, कृतो मोक्षो वनान्तरे / गोत्रे मषीकूर्चिकेयं, जाता यजीविताऽवधि // 121 // दर्शनीयं मुखं स्वेषां, कथं कथनयाऽनया / शुभाचारपरिभंशे, वंशेऽस्माकं कथं स्थितिः // 122 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy