SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम सृतीयोऽधिकारः यतः-राजमान्यं धनाढथं च, विद्यावन्तं तपस्विनम् / रणे शूरं च दातारं, कनिष्टे ज्येष्ठमामनेत // 67 // चलनायोद्यमं श्रुत्वा, यियासुर्धनसिद्धये / त्वदादेशं समीहे यद्विना सार्थ गतिः कुतः // 68 // अन्तर्दम्भसमारम्भस्तदाऽपाठीच्छठो हठात् / भवदीया वयं सार्थोऽन्यदीयो न हि तत्वतः॥ 69 // कृतार्था भाविनः सेवाकरणाद्भवतो वयम् / अनाथानां हि नो नाथा, ययूयं समुपस्थिताः॥७॥ इत्यक्त्वा तं विसाऽथ, स्वकीयां मातरं जगौ / मातः ! सार्थे सप्रेता मे, ज्येष्ठभ्राताऽत्र निश्चयात // 71 // दिशो मे वाससम्पूर्णा, यद्धातुर्मे सहागमः / मष्टव्यः सर्वकार्येषु, ज्येष्ठभ्राता सुदुल्लभः / / 72 // श्रुत्वा श्रोत्रविषं वाक्यं, सुनोरम्बाऽवदत्तदा / हे भद्र ! क्षुद्रवार्ता न, त्वं जानासि पुरातनीम् // 73 // एतन्माता धनं सर्व, लात्वा पितृगृहे ययौ / निस्सारं गृहमारं हि, चारयामि कथंचन // 7 // पद्ययं धनवान् भूत्वा, प्रत्यागच्छति मन्दिरम् / त्वत्तः सर्व धनं लात्वा, निस्सारयति वेश्मनः // 75 / / नाऽनेन सर्वथा भीतिः, कार्या कार्यादिसाधने / न विश्वासेाऽस्य सम्भाव्यः, पूर्ववैरानुबन्धतः // 7 // यतः-न विश्वसेत पूर्वविरोधितस्य शत्रोहि मित्रत्वमुपागतस्य / दग्धां गृहां पश्यत चूकपूर्णां काफमणीतेन हताशनेन // 77 // तेन देशान्तरे प्राप्ती, वने वा भुवनेऽम्बुवेः। परिष्ठाप्यस्त्वया नो चेद, त्वद्धनं स ग्रहीष्यति // 78 // अथ भविष्यदत्तोऽपि, जिनानभ्यर्च्य सादरं / दिव्यैर्विलेपनैपुष्पैर्वस्त्रैराभरणैर्वरैः // 79 // गुरून् भक्ताम्बुवस्त्राद्यैः, प्रतिलाभ्य निनाम्बया / भोजितः स्वजनैः सर्वैः, कृतमङ्गलकौतुकः // 8 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy