SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भविष्यदन चरित्रम तृतीयोऽधिकार शैशवे रमते मातुरूत्सक रजतोऽर्भकः / व्यापारपारमामित्वं, जनकात्तस्य जायते // 53 // बाल्ये पित्रोरभावेऽपि, पुण्यं रक्षति देहिनः / देहि नस्तेन तन्मत्वाऽदेशं देशान्तराश्रये // 54 // सुतस्य मौढतायां हि, व्यामोहो न हितावहः / न साहसं विना सिदिमन्त्रे तन्त्रे धनार्जने // 55 // यतः-श्रियमनुभवन्ति धीराःन भीरवः किमपि पश्य / शवहतः कर्णः स्वर्णालङ्कृतिरञ्जनरेखाङ्कितं चक्षुः॥५६॥ वैमात्रेयस्तदा कि हि, पिता मे तस्य चैककः / किं विपयं स कर्ता मे, पश्यन्निजकुलोन्मुखम् // 57 // वणिपुत्राः पञ्चशती, तत्सार्थे सहचारिणः / तैः समं चलतः को वाऽवसरः स्याद्विरोधिनः॥ 58 // विरोधोऽपि मया पूर्वममुना वा न निर्मितः। किंवा नवनवैस्तकः कर्मायत्तं फलं नृणाम् // 59 // एवं सम्बोध्य जननी, बन्धुदताऽन्तिकं ययौ / भविष्यदत्तकः शुद्धथै, प्रस्थानदिवसस्य सः // 6 // तेनापि ज्येष्ठमायान्त, भ्रातरं वीक्ष्य सत्वरं / चक्रे वैनयिक कर्माऽभ्युत्थानाऽऽसनदानतः॥ 61 // सञ्जातं महदाचर्यमनभ्रा दृष्टिरय नः / नगरे निवसन् ज्येष्ठभ्राता येन विलोकितः // 62 // प्रसन्नाः कुलदेव्यस्तत् सफलं जीवितं हि नः / कृत्वा प्रसाद सम्माप्तो, ज्येष्ठ-भ्राता गुरोः समः // 63 // निमन्त्रणेन वः प्रेष्या, वयं कार्याय किं पुनः / गृहाङ्गणस्य पावित्र्य-कृते युष्याकमागमः // 64 // भविष्यदत्त इत्युक्तस्तेन प्रत्यब्रवीदिदम् / लघवोऽपि हि नः सेव्याः, यूयं तातनिषेविणः // 65 // राजसन्मानदानेन गुणैज्येष्ठाः धनेश्वराः / अस्माकं भवतां पार्च, प्राप्तौ स्याद्गुणगौरवम् // 66 // 1 e
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy