________________ भविष्यदरचरित्रम तृतीयोऽधिकारः चेदवश्यं तथा कार्य, न वार्य मङ्गलेच्छुभिः / प्रायः सुमनसां चेतो-वृत्तिसाध्या हि सिद्धयः // 39 // राजः प्रसादमासाघ, सुमुहूर्ते वणिग्वरः / चक्रे प्रयाणसामग्री, वस्तुमवाहवाहनैः // 40 // पुरेऽप्युद्घोषणा दत्ता, यः स्याज्जिगमिषुः श्रियै / संनद्यतां प्रसह्याऽयं, वणिग्पुत्रो यथेच्छया // 41 // तं निशम्य मुसार्थेश, धनेर्वा वाहनेर्जनाः / भाण्डानि प्रगुणीचक्रुर्गन्तुं, वाडौं च तत्समम् // 42 // इतो भविष्यदत्तेन, पृष्टाऽम्बा नतमौलिना / मातर्वाणिज्यविज्ञार्थी, बन्धुदत्तश्चलिष्यति // 43 // मयाऽपि तत्समं गम्यं, सम्यक् साथै महोद्यमः / विधीयते पुरे पौरैर्व्यवसायविचक्षणैः॥४४ // व्यवसायः श्रियो मूलमालस्यं विपदां पदं / विना देशान्तरं नार्थस्तदादेशं प्रयच्छ मे // 45 // तदाऽऽकर्ण्य वचः सुनोभाषे कमलश्रिया / कारयन्त्यश्रुभिः स्नानं, सगद्गदगिरा पुनः // 46 // साम्पतं साम्मतं नैतद्वचनं तनयोत्तम ! / अनिमित्तमहं त्यक्ता, तव तातेन कोपिना // 47 // त्वद्वक्त्रपीयूषरुचेः, सिक्तयाऽमृतधारया / जीवामि कामितं सर्व, मन्यमाना करस्थितम् // 48 // देशान्तरप्रयाणे ते, शरणं भविताऽत्र कः / वैमात्रेयेण सार्दै च, याने केनाऽनुमन्यते // 49 // भोजने योजने वाचां, स्वजने विजनेऽपि वा / दाने निदाने वैरं हि, वैमात्रयेण रक्ष्यते // 50 // श्रेष्ठिमान्यतया सर्वे, वणिजस्तद्वशंवदाः / असहायं विहाय त्वां, यान्ति चेद्वारकोऽत्र कः // 51 // विनयात तनयेनोचे, मातः! किं कातरा हदि / सहायं पुण्यनेपुण्यमत्राऽमुत्र तनूभृताम् // 51 //