________________ भविष्यद परित्रम् तृतीयोऽधिकार मातः पृच्छामि चेदाज्ञां, ददासि यदि सम्पति / गच्छामि कनकद्वीपे, वाणिज्येन धनेच्छया // 26 // सा माह साहसं कस्मादकस्मात्कुरुषे मृषा / त्वपितुर्धनमाऽऽसप्तजन्मभोग्यं प्रवर्द्धते // 27 // न जानासि वणिग्मार्ग, जल्पने कम्पने मिथः / करसंज्ञादिसलेते, क्रयविक्रयकर्मणि // 28 // द्रव्यं देशं तथा कालं, भावं मत्वा सुधीनिजम् / सद्यः प्रतीक्ष्य वा वस्तु, दत्ते गृहणाति वाऽर्थतः // 29 // यतः-अर्पण किञ्चित् कलयाऽपि किश्चित् / मानेन किश्चित् तुलया च किञ्चित् / स्वल्पैर्मियैर्वा वचसां विलासैः / प्रत्यक्षचौराः वणिजो भवन्ति // 30 // अत्राऽन्तरे धनपतिः प्राप्तस्तत्र गृहाङ्गणम् / बभाणेदं वृथा खेदं, स्नेहच्छेदं करोषि किम् // 31 // भुक्ष्व भोगांश्चिरं सूनो! न्यूनो नास्ति धनैर्भवान् / अर्थार्जनस्य लोभेनाऽनथै कि लभसे मुधा // 32 // यतः-अर्थानामर्जने दुःखमर्जितानां च रक्षणे / आये दुःखं व्यये दुःखं, धिगर्थे दुःखभाजनम् // 33 // अवादीबन्दनः सत्यं, पित्रोर्वाक्यं तथाप्यहो / मदर्थार्जनकौशल्यान्मोदमुत्पादयामि वः // 34 // पाचीनं भुज्यते नव्यं, द्रव्यं नोपाज्यते यदा / तदा कातरचित्तस्य, न सिदिर्धर्मकर्मणोः // 35 // कुलमार्गप्रवृत्तस्याऽनर्थोऽपि यदि संभवेत् / हासावकाशः किं तत्रो-द्यमेन पुरुषोत्तमः // 36 // यतः-उद्यमे नास्ति दारिद्रय, जपतो नास्ति पातकम् / मौनेन कलहो नास्ति, नास्ति जागरतो भयम् // 37 // अधिगत्य बहपायैर्वन्धुदत्तविनिश्चयं / अर्थार्जनस्य समयात, पितृभ्यां भणितं पुनः / / 38 // EXCXCXCXCX यि तथाप्यहो / आये दुःख व्यये दबाज कि लभसे माने भुज्यते नव्यं,