SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भविष्यदर चरित्रम तृतीयोऽधिकारः दीनानामुचितं दानं, गान धवलमालैः / कृत्वाऽभिषिच्य तनयं, सलिलैविमलैः फलैः॥ 13 // बन्धुदत्त इति स्वीयर्दत्तनामाङ्गजा क्रमात् / धाब्यादिविहितैर्यत्नेननन्द शातिनन्दनः // 14 // मात्राऽभिलालितः पित्रा, पालितः सकलाः कलाः / जग्राहाऽध्यापकस्याऽन्ते, विद्या रूपं मनस्विनाम् // 15 // यतः-विधा नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं / विद्या भोगकरी यशःसुखकरी, विद्या गुरूणां गुरुः / विद्या बन्धुजनो विदेशगमने, विद्या परं दैवतं / विद्या राजसु पूज्यते न तु धनं, विद्याविहीनः पशुः // 16 // विद्वत्वं च नृपत्वं च, नैव तुल्यं कदाचन। स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते // 17 // सवय शतसंयुक्तश्चिक्रीड क्रीडमध्यगः / नृपतेर्बहुमान्योऽयमन्यायान्न न्यवर्तत // 18 // नवार्यः श्रेष्ठिसूनुत्वात्कुकर्माल्लम्पटैविटैः। यत्र तत्र परिभ्राम्यन्, श्राम्यति स्म न दुर्णयात् // 19 // सर्पवत् कुटिलं गन्ता, मन्ता दोषस्य सद्गुणे / पैशुन्येनाऽशून्यमना, मनाग न विनयं दधौ // 20 // परस्त्रीलम्पटो लोकैर्षिकृतोऽधिकृतो मदे / धनित्वाद्राज्यमान्यत्वादुपदुद्राव पूर्जनम् // 21 // यतः-यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता / एकैकमप्यनय, किं पुनस्तच्चतुष्टयम् // 2 // ततो राज्ञाऽप्युपालन्धः, स्तब्धधीविनयोजितः / सोऽभूत स्वजनसम्बन्धे, गर्हणीयः पदे पदे // 23 // व्यवहारमिषेणाऽपि पुरान्निर्यात्ययं यदा / तदाऽऽकुलव्याकुलत्वं, न स्यादपयशोऽन्यथा // 24 // मत्वेति बन्धुभिः शीघ्रं, मेर्यमाणो धनार्जनं / बन्धुदत्तः स्वजननी, माह देशान्तरोन्मुखः // 25 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy