SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम तृतीयो धिकार मातरं मधुरैर्वाक्यैः, सम्भाष्याऽऽशीर्वचोचितः / शिक्षां तदीयामादाय, प्रतस्थे शकुनहात् ॥विभिर्विशेषकम् // 81 // परदेशे धनोपानी, न्याय एव विधीयतां / न्यायेनोपार्जितं वित्तं, वर्द्धते सुखसाधनम् // 82 // कुलरीविन मोक्तव्या, कार्याऽकार्ये विवेकिना / केनापि सहन क्लेशः, कर्तव्यो धनमिच्छता // 83 // परस्त्रं धूलिवन्मान्यं, मावरः परयोषितः / स्वामिसन्मानयोगेऽपि, न स्मयो नैव विस्मयः // 4 // जिनधर्मे चिरं रागानाभक्ष्यं भक्ष्यते मनाक् / दृढव्रतं हि रक्षन्तु, जिनशासनदेवताः // 85 // कदाचित्पुण्यसम्भारात्सम्पदो वनिता बराः। राज्यं वा लभ्यते स्मार्या, तथापि जननी निजा // 86 // येन प्रत्यागमः सद्यो, भविता स्वजनप्रियः / अदृष्टा स्वजनैर्लक्ष्मीस्सतां सत्यप्यसत्यहो // 87 // इत्याद्यैः स्वजनादेशनिवेशे गुणसंपदाम् / सम्पूर्णहृदयः माप, सार्थसङ्गमनाऽऽस्पदम् // 88 // बन्धुदत्तोऽपि राजानं, नत्वाऽऽदेशं समुद्वहन् / वस्त्राऽलङ्कारदानेन, तेन सन्मानितोऽचलत् // 89 // पञ्चाशत्या वणिकपुत्रः, हयगन्त्रीरथस्थितैः / स्फरालङ्कारनेपथ्यैः, पौरविस्मयकारकैः // 9 // अन्वीयमानः स्वजनैर्गीयमानः स्तुतिव्रतैः / ददद्यथोचितं दानं, हयारूढो विनिर्ययौ // 91 // श्रेष्ठी धनपतिः सार्थे, समेत्य वणिजां चरान् / उवाच बहुमानेन, प्रयाणार्होनुशासनैः // 92 // सार्थेन रक्षितव्यो हि, यो जनोऽनुपलक्षितः / श्रान्ते भ्रान्ते सार्थजने, कार्या नैवाऽग्रतो गतिः // 93 // मिथः क्लेशो न सञ्चार्यः, स्मार्यों देवो जगत्पतिः। एकस्य व्यसने दैवात्सहाय्यं क्रियतां तथा // 94 // KEERRIXX
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy