SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त चरित्रम द्वितीयोऽ धिकार न सहेत परोकी, हर्ष वा निजके यकः। कार्यों न तस्य व्यामोहः, क्षणमात्रं विचक्षणः // 6 // प्रविश्य दैवस्य गृहे, केन तच्चरितं धृतं / अनाधारा हि साधाराः, साधारास्तु तदन्यथा // 68 // यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते / विधरेव तानि घटयति यानि पुमान्नैव चिन्तयति // 69 // यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि / स्वप्रवृत्तिरपि यत्र दलभा, लीलयैव विदधाति तद्विधिः॥७॥ एतद्वचनमाकर्ण्य, धीरोदारविम्भितम् / मातामहः प्रसन्नोऽभूत, सामान्यो न शिशुह्यसौ // 71 // मात्रा समं सः तत्रस्थः, क्रीडन् अञ्चाधिरोहगः / सालंकारतया रेजे, पुष्पितः कल्पपादपः // 72 // सन्मानदानः सुहृदां, जिनपूजनवन्दनः / गुरूणां भक्तिवात्सल्यैः, सोऽभूल्लोके महाशयः॥७३॥ कमलश्रीः सुखं तस्थौ, वीरमातेव देवनैः / भविष्यदत्तपुत्रेण, सेनान्येव समं शिवा // 74 // इति पतिपरिमुक्ता सूनुनाऽनूनभासा / व्यरुचत कमलश्रीः पाप्य लक्ष्मीनिवासं / गुरुरुचिहरिणाऽपि प्रातरास्पृश्यमाना / प्रविहसितमुखीभिः, सेव्यमाना सखीभिः / / 75 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते द्वितीयोऽधिकारः।।
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy