________________ कितीयो भविष्यदचचरित्रम धिकार यतः-उदयति यदि भानुः, पश्चिमायां दिशायां / प्रचलति यदि मेरुः, शीततां याति वहिः // विकसति यदि पर्म, पर्वताऽग्रे शिलायाम् / तदपि न चलतीय, भाविनी कर्मरेखा // 54 // इतो भविष्यदत्तोऽपि, रममाणः सुहृजनः / मातः स्ववेश्म नाऽद्राक्षीत, जननीं तत्र कुत्रचित् // 55 // कान्दिशीकः परिजनं, पश्यन् वाष्पाहतेक्षणम् / पृष्ट्वा कञ्चन तद्धेतुं, सोऽन्वगान्मातुरन्तिकम् // 56 // लक्ष्मीः स्वाऽङ्के निवेश्याम, स्वस्थीकृत्य श्रमातुरम् / पीत्या शिरश्चचुम्बाऽस्य, तनयायास्तनूरुहः॥५७॥ मा भीर्वत्से न धत्से किं, चिते संसारविक्रियां / इटोऽप्यनिष्टस्सोऽपोष्टः, स्याद्यथा कर्म निर्मितिः // 58 // विमृज्याऽश्रूणि नेत्राभ्यां, पुच्या लक्ष्मीजंगाविति / श्रेष्ठिनोपकृतं सम्यक, यवं निष्काशिता गृहात् // 59 // यद्येवं त्वं पुरश्वास्याः, कर्ता भर्ती भवन्नपि / तदा वृथोपयन्ता किं, हे ! दुर्जन ! न लज्जसे // 6 // यद्यस्माभिः समानेनाऽन्येनाऽस्याः पाणिपीडनम् / तदा दुःखं न दाताऽयं, धिगम पुरुषाधमम् // 61 // हरिरप्याह निःश्वस्य, घिग् दैवं वश्चिता वयम् / दुष्टेन श्रेष्ठिनाऽभ्यर्थ्य, मत्पुत्रीय कथिता // 62 // वत्से ! तिष्ठ ममाऽभीष्टे, खेदं मा कुरु चेतसि / विवेः परिणतिर्नुनमगम्या योगिनामपि // 63 // शुभं वाऽप्यशुभं वाऽस्तु. सर्व विधिवशाद् भवेत् / पौरुष पौरुष नाऽत्र, किमन्तर्गडुनाऽमुना // 64 // बालोऽप्यबालवत्योचे, यदि पित्रे न रोचिता / मोचिता कलया नैव, दैवं सेवामहे वयम् // 65 // यदि पित्रा न सन्मान्या, तकि दैन्यवचोभरैः। अनिच्छति जने सेवा, कीशी फलदा भवेत् // 66 //