SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अथ भविष्यदत्तचरित्रे द्वितीयोऽधिकारः भविष्यदत्त चरित्रम् द्वितीयोऽ धिकार चन्द्रमभप्रभासारैरन्तस्तापे ध्वपाकृते / को न स्यादमृतग्राही, महानन्दसमृद्धये // 1 // बर्द्धमान इवाऽतीव, मालाय तदीक्षणे / प्रवर्द्धमानस्तनयः, सोऽभूल्लोकस्य वल्लभः // 2 // कुमारः मुकुमाराङ्गा, साङ्गसौभाग्यसनमः / जङ्गमः कल्पशाखीव, सुमनोभिरलङ्कृतः // 3 // निजाङ्के क्रियते राजा, चामरैर्विज्यते नरैः / उत्सङ्गादपरोत्सझे, नीयमानः स ऐधत // 4 // रमयन्ति रमण्यस्तं, चुम्बनैरविलम्बनैः / हृदयोपरि विन्यस्य, हस्यमानाऽऽननाऽम्बुजम् // 5 // भाशने शासनेनाऽस्य, राज्ञाकारि महोत्सवः / अहो पुण्यस्य नैपुण्यं, यत्परोऽपि निजीयते // 6 // पदे पदे सौख्यऋद्धि, प्रपेदे श्रेष्ठिनः सुतः। भजनालापचातुर्य, बभूवाऽध्ययनोचितः // 7 // उपाध्यायसमीपे यो, नीतः पठनहेतवे / विनीतस्तक्षणादेव, जग्राह सकलाः कलाः // 8 // माग संस्कारवशात्सर्वास्तस्मिन् विद्या उपस्थिताः / गुरुणा गुरुतां नीतेऽपरछात्राऽनुशासनात् // 9 // आयुर्वेद धनुर्वेदमभ्यसन विविधाऽऽयुधः / लाघवेनाङ्गसञ्चारैः, रणभावीण्यमासदत् // 10 // गजशिक्षा तदाऽऽरोई, तद्वशीकरणं तथा / शिल्पं समस्तमभ्यस्त, दृष्दैव श्रेष्ठिमनुना // 11 // . स्तोकैरेव दिनैः सर्व-वाङ्मयार्णवपारगः / द्वासप्ततिकलाशाली, भानुमालीव रेजिवान् // 12 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy