SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ | प्रथमोऽ मविण्यदा चरित्रम राजयो जयसूचिन्यो, ध्वजानो रेजिरेऽजिरे / नऋतुर्नर्तका नाना, गात्रावर्तननर्तनैः // 48 // गेयं गाणिक्यमाणिक्यैः, पारेमे श्रोत्रयोः सुखम् / पेठुर्जयजयारावं, बन्दिनो दाननन्दिनः॥४९॥ विकारः राज्ञाऽप्याझा कृता बन्दि-मोचने पुरसेचने / श्रेष्ठिनः पुत्रसंपत्त्या, प्रमोदोत्फुल्लचेतसा // 50 // स्फारालङ्कारविस्तारैः, बन्धुसत्कारकारणात् / मार्गणानां मिष्टदानस्तदा जातो महन् महः // 51 / / भविष्यदत्तनामाऽस्य, ददे पित्रा तनूरुहः / पूर्वस्वमानुसारेण, तथा चारगुरोगिरा // 52 // जिनचैत्ये मुतो निन्ये, मात्राऽईदर्शनाय सः / गुरुपणामकृतस्तत्र, प्राप्ताशीर्वाक्यमङ्गलः // 53 // धात्रीभिर्पश्चभिलाल्यमानः स ववेनिशं / सौभाग्यसीमा भाग्यस्य, भूमिभूभिभुजां मियः // 54 // दम्पत्योः प्रणयस्तेन, तनुजेन मनागपि / व्यभिद्यत न सधष्कस्तदेधामास बालवत् // 55 // पल्लवैश्श्रुतवल्ली स्याल्लमैव सुमेधसां / फलेन सङ्गमे तस्याः, किं न स्यात्मियताधिका // 56 // सर्वानन्दमयो बभूव समयः, पित्रोः सुपुत्रोदयात् / द्वेषा तत्र हरिप्रिया प्रमुदिता जन्यङ्गजन्मेक्षणात् / राजो मण्डलवर्द्धनेन सकला प्रादुर्बभूवुः कलाः / सन्तुष्टः स्वजनश्चिरं सुमनसामामोदमेदस्विता // 57 // // इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते प्रथमोऽधिकारः।।
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy