SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽ भविष्यदचचरित्रम स्वामिन् ! पशुक्रियासक्तिविक्रियाभिविडम्बिता / समयं गमयाम्युच्चैविना धर्म कुतः मुखम् // 34 // तेन मे तनयो भावी, नवाड कीदृशं सुखम् / भविष्यतीति सन्देह, व्यपाकुरु गुरुपभो ! // 35 // इति पृष्टः स्पष्टबोधाद्वभाषे स मुनिस्ततः / सुतं ते नृपतिर्भावी, धर्मकर्मणि तत्परः // 36 // निशम्य सम्यग वाचं सा, हृष्टाऽऽचष्ट निजं पतिम् / सोऽप्युत्साहमरात्माह, न ऋषेर्भाषितं मृषा // 37 / / यतः-अमोघा वासरे विद्युत्, अमोघं निशि गर्जितम् / अमोघा च ऋषेर्वाणी, अमोघं देवदर्शनम् // 38 // क्रमात्स्वल्पदिनैर्गर्भस्तस्याः कुक्षौ स्फटोऽभवत / तत्मभावान्निशि स्वमे, तया सिंहो निरीक्षितः // 39 // भविष्यसूचकः कश्चिन्मुनिमें गृहमागतः / इदं स्वमद्वयं वीक्ष्य, सा निद्रां विजही तदा // 40 // प्रवर्द्धमाने गर्भे सा, दोहद माप सादरं / जिनेन्द्रपूजने साधु-जने भक्तिविधीयते // 41 // प्रेम्णाऽऽलाप्य पतिः पृष्ठद्धा, तदीहां पर्यपूरयत् / सखीजनः प्रमोदेन, सेवां तस्या वितेनिवान् // 42 // पासूत समये पुत्रं, सा माचीव दिवाकरः / माङ्गल्यतीर्थसलिलैस्तस्य जज्ञेऽभिसेचनम् // 43 // नैमित्तिकं समाहूय, पित्रा तज्जन्मलग्नकम् / लिखितं तत्फलं तेन, सकलं प्रकटीकृतम् // 44 // भाग्यवान् नृपतिर्भावी, सुतोऽयं सद्गुणाकरः / श्रुत्वेदं श्रेष्ठिनाऽऽपूज्य, निमित्तको विसर्जितः // 45 // पितुः परिजनानां च जज्ञिरे बहुधोत्सवाः / न्यस्ताः कुकुमहस्ताश्च, चन्दनानां घटाच्छटाः॥४६॥ वोरणानि विचित्राणि, बद्धानि गृहपत्तिषु / मणिमुक्तामयान्यष्टौ, मङ्गलानि बभासिरे // 47 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy