SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम 133 सप्तदशमोऽ धिकारः भूपालः प्रियमुन्दर्या, सह सौत्सवमभ्यमात् / ततः श्रृङ्गारणात् पुर्वाः, स्वर्लोकः किमवातरत् // 78 // पश्चाऽभिगमरीत्याऽय, ववन्दे पृथिवीभुना / श्रमणः स्वर्मणिः स्वेष्टः, तपस्तेजोदिवामणिः // 79 // चन्दनाऽगुरु-कस्तूरी, कपुरकुङ्कुमद्रवैः / सौवर्णमणिमुक्ताधैरजपूजाऽस्य निर्ममे // 8 // तयैव सर्वसामन्तैर्वन्दितो मुनिपुङ्गवः / मारेमे देशनां वाक्यैः, पेशलैः कुशलागमः / / 81 // यतः मानुषं भवमवाप्य दक्षिणावर्त्तशतबदमुं भवाम्बुधौ / पूरयेत् सुकृतगंगवारिणा पात्तिसुरपा न चोत्तमः // 82 // भविष्यः शिष्यवत् श्रुत्वा, विनयी चिन्मयीभवन् / पप्रच्छ देशनापूर्ती, मुखे वस्त्राश्चलं दधत् // 83 // स्वामिन् मागजन्म विहित-कर्मणा केन शैशवे / पित्रा दूरीकृतो भ्रात्रा-मुक्तोऽपि कानने // 84 // तत्राऽपि कामिनीयोगस्तिलकद्वीफ्नाथता / पुनर्वियोगः कान्तायाः, राज्याप्तिः कुरुजाले // 85 // इति पृष्टः स्पष्टं, मुनिपतिरवाऽऽचष्ट नृपते ।न भान्यं वैक्लव्यं व्यसनशतयोगेऽपि मुधिया / न चाऽऽनन्दः संपत्परिजनमहाराज्यविभव-र्भवेयुः सर्वेऽमी दुस्तिमुकृतौन्नत्यवशतः // 86 // . इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तदशमाऽधिकारः।
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy