________________ भविष्यदत्त चरित्रम सप्तदशमो | चिकाट जातं पक्षियुगं क्वापि, बने पशुयुगं ततः / अन्योऽन्यप्रणयाधानान्न मास विरहं ततः॥ 64 // भ्रांत्वा बहुभवान् जज्ञे, माणिभद्रः स यक्षराट् / अग्निमित्रस्य जीवोऽयं, विमानेनोपकारकः / / 65 // कालान्तरे त्रिवेदा सा, ज्योतिष्कत्वमुपेयुषी / रोहिणी भाविनी च्युत्वा, सुतारा दुहिता तव / / 66 // वृत्तान्तमेतमाकर्ण्य, भूकान्तस्तो मुनी पुनः / वन्दित्वा राजसौवेगात, राजसौचित्यतत्परः राजकार्यषु तत्परः] // 67 // स्थित्वा तत्रैव कतिचिन्मासान् खेचरसंयुतः / धनं रत्नसुवर्णादि, समादायाऽचलन्नृपः // 68 // तथैवाऽऽरुख जायाभ्यां, विमनं मानवाधिपः / सख्या खे खेचरेन्द्रेण, चिनिन्ये हस्तिनापुरे // 69 // ततः प्रमुदितो लोकः, प्रवेशोत्सवमातनोत् / राज्ञाऽभ्यागमनेनाऽयं, नन्दितः पौरवन्दितः॥ 70 // प्रविश्य नगरे पौर-मणिमुक्ताफलादिना / वद्धितश्चारुसामन्तैर्युतोऽयं राज्यमाश्रयत् // 71 // सन्मान्य खेचरेन्द्रं तं, मनोवेग विभूषणैः। संप्रेषयत प्रियालापैस्तं स्वराज्यकृते कृती॥ 72 // सा भविष्यानुरूपाऽपि, प्रास्त चतुरः सुतान् / क्रमेण विक्रमेणाचान्, दिकपालानिव तेजसा // 73 // सुप्रभः कनकज्योतिस्ततः सुरनम.हयः / सोमप्रभो ह्यमी सर्वे, रेजुर्भुवि महौजसः // 74 // पुत्र्यौ तारा-मुताराख्ये, राश्याः तस्याः बभूवतुः / धरणेन्द्रः सुमित्रायास्तनयो नयवानभूत् / / 75 // ऋषिविमलबुद्धयाख्यस्तत्रोधाने समाययो / अन्यदा संसदा युक्तः, क्ष्मापोऽगाद्वन्दितुं मुनिम् // 76 // गुरुभक्त्या स्वजायाभ्यां, पितृभ्यां नन्दनैः समम् / भविष्ये चलिते नन्तुं, ज्ञापितं भूपतेरपि // 77 //