SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम् 103 त्रयोदशमोऽ धिकारः मुमित्रायाः पतिश्चक्रे, भूशक्रेण रणाऽग्रिमः / भविष्यस्तद्विवादेन, नगरान्निर्गतस्त्वहम् // 82 // गजैईयवजैः कोशैः, पूर्णभूर्गीकरोमि चेत् / भविष्यं तदुपेष्यामि, पुरे सन्धाऽस्तु मे ह्यसौ // 83 // चित्राङ्गस्तं समुद्वीक्ष्याऽनन्तपालं गिरीश्वरम् / तिष्ठन्तु साम्पतं भूपं, दृष्ट्वा यामीत्यभाषत // 84 // चित्राङ्गो भूपमपाक्षीत, गत्वा नत्वाऽथ संसदि / कथं स्वामी मया वाच्यः, सन्धिना वा विसन्धिना // 85 // राझोक्तमभिधेयास्त्वं, नाऽस्माकं भवता समम् / अद्यापि देशसीमादेवरस्य विद्यते मनाक् // 86 // नाऽऽददे कोश या पुत्री, मागिता तु त्वया पुनः / पुरैव सा भविष्येणो-द्वाहिता दीयते कथम् // 87 // चित्राङ्गः सङ्गरारूढं, बुध्धा गूढरुषा नृपं / अकारणरणः कोऽयमवदत्तमिति क्रुधा // 88 // उत्क्षिपन् करवालं स्वं, वालयन् श्मश्रु रोषतः / प्रत्युचे कमलासूनुः, किं रे वक्षि यथा तथा // 89 // किं भूत्तात्त इवाऽऽस्थाने, नृपतेः पुरतः स्थितः। प्रवर्तसे कुवा सु, जीवन् याहि विदूरतः॥९॥ राज्ञः सुताग्रहमिषाद् ग्रहग्रहिलवत्तव / स्वामी सविलपन्नित्यं, चिकित्स्यो रणकर्मणा // 91 // उत्तिष्ठोत्तिष्ठ रे दुष्टोऽपसार्य सुभटैरयम् / इत्युक्तः श्रेष्ठिपुत्रेण, चित्राङ्गोऽप्यचलत्ततः॥९२॥ तावनन्ताख्यचित्राङ्गो, गत्वा सत्वरमूचतुः। पृथवीपालनामानं, युवराज सभास्थितम् // 13 // राजन् गजपुराधीशो, गर्जन् गज इवोन्मदः / दण्डप्रचण्डदोर्दण्डः, प्रयच्छति न कञ्चन // 94 // त्वत्पक्षसाधनगिराऽनन्तपालो विसर्जितः / तर्जितस्तस्य सेनान्या, त्वयाऽऽदिष्टोऽहमप्यहो // 95 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy