SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भविष्यदरचरित्रम 104 त्रयोदशमोड विकार तयोगिरा रूमाऽऽविष्टः, पुरुषानादिश्चदा / मादिग्जययात्रायै, धृतोत्साहः स साहसी // 96 // उत्कट कण्टक नीत्वा, बध्धा नयत तं नृपम् / कुरुजङ्गलदेशेऽपि, कुरुत द्रुत वैवरम् // 97 // रणारम्भाय भम्भाऽपि, वादिता सुभटास्ततः / प्रस्थानाय कृतारम्भाः, चेलुस्तेजस्विनः समम् // 98 // स्वनत्सु सर्वतः पोश्चेः, निस्वानेषु रणोध्धुराः / सिन्धुरा दुर्दरघिया, धोरणै?रणीकृताः॥९९॥ दधतो मधुराधारा, अश्ववारा महौजसः / नर्तयन्तो हयान् जम्मु-पोत्साहा इवाध्यतः॥१०॥ उदायुधाः पसयोऽपि, कोपात्ताम्रशो भृशम् / शशंसुर्जयवाक्येन, चलन्तो विजयं पुरः॥१.१॥ रजतुरस्तुरनोमिनर्जन् गजवरस्वरैः / चचाल वेलायोगेन, ततः स बलवारिधिः // 102 // जनपदजनवक्त्रादापतत्सैन्यवादि, नरपतिरतिरोषा निशम्याऽभिताम्पत् / धनपतिसुतमूर्धन्यादधौ पट्टबन्धं, द्रुततरमभिरोधुं तज्जवं सज्जसैन्यैः // 103 // इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रेमहोपाध्यायश्रीमेघविजयगणिविरचिते त्रयोदशमोऽधिकारः
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy