________________ भविष्यदत्तचरित्रम् 101 वियोदशमोऽ धिकार उद्वाहिता भविष्येण, सा पदेया किमात्मभिः / तस्माभयान्न भेतव्यं, सत्त्वमेवाऽवलम्ब्यते // 55 // यतः-निद्रालस्य समेतानां, क्लीवानां क विभूतयः / मुसत्वोधमसाराणां, श्रियः पुंसां पदे पदे // 56 // वावयेन भेतव्यं, यावद्भयमनागतम् / आगतं तु भयं दृष्ट्वा, पहर्त्तव्यमतितः // 57 // [दनादनागकेपि ] ज्योगिनं पुरुषसिंहमुपैतिलक्ष्मी-दैवं न दैवमिति कापुरुषा वदन्ति / दैवं निहत्य कुरु पौषमात्मशक्त्या / यत्ने कृते यदि न सिद्धपति कोऽत्र दोषः॥ 58 // राशा धनपतिः श्रेष्ठी, पृष्टः स्पष्टमदोऽवदत् / राजन्ननंतपाछेन, युक्तमेव समीरितम् // 59 / / बणिजां हितमस्माकम् , कातराणां पदे पदे / विपदे क्षत्रियाणां ततेजोभ्रंशान्मनस्विनाम् // 10 // यथा कश्चिन् महाकामी, स्वामीभूयाऽन्यभामिनीं / अविदित्वा स्वतनयां, भुङ्क्षय भोगान् मयेस्पवक् // 61 // मुरते धुर्यचातुर्याचन्मनस्तोषयिष्यते / साऽपि तूष्णीं स्थितापृच्छत्कुलटा काचनालिकाम् // 62 // तयाऽपि प्रेरिता धूर्त, जारं संगत्य दुर्षियम् / लभते सा फलं याग, अनंतोक्तोऽपि तादृशम् // 3 // जगादनम्तपालोऽपि, कोपितः श्रेष्ठिन पति / न कार्य भवतामत्र, तुला लालित्यशालिनाम् // 64 // भावन्ति योधाः क्रोधान्धाः, रणे येऽभिमुखा द्विषाम् / रणभारधुरं स्कन्वे, ते वहन्ते स्वतेजसा // 65 // सेनाधीशस्त्वमेतेषु, साविकेषु निवेशयेत् / युयुत्सायां महोत्साहः, साहसी नृपतिर्नयी // 66 // भविष्योऽमर्षदर्दषः, माह व्याहतभूमिकः / कम्पयन् भित्तिभूभागान, सध्वानयनम्बरान्तरम् // 67 // MEANIXXXXXXXXXXXXXXXHI