SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भविष्यदचचरित्रम् का ते विषण्णता // 12 विषादः कोऽत्र युष्यासासाकुला / क्रीडितानि विलोक्य तां भविष्योऽपि, माह किं पङ्कजानने !| विषण्णा दश्यसे जाते, सम्पूर्णेऽपि मनोरथे // 119 // सैषा मुद्रा स एवाऽयं, पल्यंकस्तुलिकाऽपि सा / दैवात्संगमनेनाऽत्राऽवयोः का ते विषण्णता // 120 // द्वादशमोऽ धिकार: पत्यु चमिमां श्रुत्वा, पाह सा साहसाकुला / क्रीडितानि चिरंवानि, दूरे सन्तु किमाशयाः॥ 121 // विषादः कोऽत्र युष्मार्क, जामातृणां महीपतेः। विहस्य जल्पने पत्युर्ममायाऽऽस्तां सविस्मयात् // 122 // मुमित्रया समं भोगान् , साम्पतं त्वं समाचार / कालान्तरे पुनर्नव्यो-ढया मृगःशा वशा // 123 // एवं विहस्यमानोऽयं, भविष्यः स्मरशिष्यवत् / स्नेहालापेन सम्भाष्य, तां जगौ निजगौरवात् // 124 // पिये ! किं कातरा चित्ते, दुर्भावनामुनाऽधुना / त्वदृते यदि मे भावस्तु स्वभावोऽस्तु मे शुनः // 125 // त्वां विमोच्य मुमित्रायां, रमणे रमणस्य मे। शपयोऽत्र विनिर्गेयः, प्रेयिसि श्रेयसः स्फुटम् // 126 // त्यजांऽन्त्यजवदेनं तन्मानं मानिनि दूरतः / लभ्यते पुण्य योगेनाऽन्या स्त्री दोषो न मे मनाक् // 127 // यथा यथा स्याद्विभवदिर्मम शुभोदयात् / तथा तथा तवैवाऽयं परिवारस्समेधताम् // 128 // इति प्रीत्यालापादुपचितमनोरागवशतः, स्वतो वृत्त तैरिव रतशतैर्निवश्य विरतैः। तयोर्जायापत्योधरितमसकृद्वीक्षितवती, सरः श्रीमातः किं कमलबदना हासमतनोत् // 129 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते दादशमोऽधिकारः .
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy