________________ भविष्यदत्तचरित्रम त्रयोरामोऽ विकार अथ भविष्यदक्चरित्रे त्रयोदशमोऽधिकारः तीथि-नक्षत्र-चारेभ्यो, योगावा करणादपि / यत्सेवया बली चन्द्रः, सः श्री चन्द्रमभः श्रिये // 1 // इतश्च बन्धुदत्तोऽगा, अपमानान्महीपतेः / श्रीपोतनपुरे मात्रा, सहाऽमात्रक्रुचेरितः // 2 // तत्राऽस्ति पृथुराजस्य, सूनुरन्यूनविक्रमः / अवनीन्द्राभिवः मापः, प्रतापजिल्भास्करः॥३॥ भविष्यार्जितरत्नादि-धनादेको महामणिः। रक्षितोऽभूत पुरा बन्धु-दत्तेन श्रेष्ठिमनुना // 4 // भाभृतीकृत्य भूपस्य, तं मणि विलसघृणिं / बन्धुदत्तोऽवदद्देव ! शाश्वतस्ते जयः स्वतः // 5 // तथापि वर्यसे वार्ता-श्रवणाजयकारणात् / इहाऽस्ति हस्तिनापुरे, भूपालामापतिर्महान् // 6 // तत्र श्रेष्ठी धनपतिर्भविष्यस्तस्य नन्दनः / तेनाऽऽनीता गुणैः स्फीता, मुरूपा कस्यचिंत्मिया // 7 // घातेन तेन कस्याऽपि, विश्वस्तस्य धनं बहु / आनीतं स्वर्गरत्नादि, तद्भोग्य तेऽस्तु वस्तुतः // 8 // इति तेनैष विज्ञप्तः, क्षितीशः प्रोक्तवान् नयी / कि कोटिकाकुटम्बेऽपि, कटक घटकं रूपाम् // 9 // अस्खलन् स खलोऽप्याख्यदुच्छृङलतया गिरम् / देव : भूपस्य तस्याऽस्ति, सुमित्रा तनया चरा // 10 // रूपेण रम्भा निर्दम्भा, भम्भा स्मरमहीभृतः / श्रुता यूनां मनःस्तम्भरणारम्भाय जायते // 11 // भविष्येण स्वापराधात्, नयाय नयात्मने / महीभुजे धनं दत्वा, पौरः सर्वो वशीकृतः // 12 //