SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त चरित्रम द्वादशमोऽ धिकार इत्युक्त्या परतीर्थेभ्यः, पार्थस्थेभ्यश्च कैथन / दानं निषिध्यते न्याय्यं, नैतत्क्वाऽपि सुमेधसाम् // 66 // राजमश्नीयके केशि-स्वामिना भणितो नृपः / रमणीयो भवन् पूर्व, मा भूः पश्चात्तदन्यथा // 67 // तथा च दान सर्वत्र, कृपणातिथियाचके / उपदिष्टमतः सूत्राभिमायः प्रायशोऽस्त्यसौ // 68 // गुरुबुद्धया न तदानं, कार्यमाविचार्य तत् / अनुकम्पौचितीभावादानं वार्य न कुत्रचित् // 69 // यदानं करुणौचितीभिरनिश, देयं बुधैश्यतै-स्तत्कुर्याद्वहुधान्य संपदुदयं सामान्यमेघाम्बुवत् // 67 // सङ्घान्धौ शुचिपात्रशुक्तिवु पुनर्यन्यस्यते स्वल्पमऽप्येतत्स्वातिजलोपमं भवभृतां मन्ये फलं मौक्तिकम् / / 68 // वर्षन् क्षारार्णवेऽप्यन्दो, मुक्तात्मा क्यापि जायते / सततं ददतो दातुः, पात्रयोगोऽपि संभवेत् / / 69 // सर्वेषामेव जीवानां, यथा रक्षा विधीयते / तथैव सर्वजन्तुभ्यो, दानं निर्मलया पिया // 70 // यतः-न कयं दीणुदरणं, न कयं साहम्मियाण वच्छल / डिययंमि वीयराओ, न धारिओ हारिओ जम्मो // 1 // एवं गुरुमुखात् श्रुत्वा, सुदती ददती सती / दीनानाथाऽपटन जैन, शासनं मोदभावयत् / / 72 // शुभदीर्घायुषो हेतुं, मत्वा मृष्टाशनादिभिः / स्थानाश्रवणात् साधन, सा रागात् पर्यतोषयत् / / 73 / / परमान्नादिदानेन, शालिभद्रस्य वैभवः / सुखभक्षिकया नन्दिषेणोऽभूद्रको वणिक् // 74 // यतीनां पानदानेन, रत्नवीरोऽपि धीरधीः / रसतुम्बकसम्माप्त्याभुजद्राज्यसंपदः // 75 // एवं सर्वाणि पण्यिाराधयन्ती तपोजपैः / दानरुद्यापनैः कल्प-वल्लीकल्पा बभूव सा // 76 / / SXE.XXXSEXEEEEEEEEEXर लय
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy