SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ गणिवर्योऽयं जिज्ञासुरिति मत्वा तं युक्तिपूर्वकं सर्व समुपदेष्टुमारेभे हि मिथ्यात्याविरतिपंचयोगाः प्रमादा Hd बंधकारणमस्ति, केवलामलज्ञानलोचनैर्जिनैः कषाया अपि बंधकारणत्वेनोक्ता इति वेदितव्यम् , तत्र मिथ्यात्वं नाम जिनोक्तानां पदार्थानां यथागममश्रद्धानं तन्मिथ्यात्वम् , तद्विधा स्वभावाश्रयम् अग्राहिताश्रयं च, तत्रैकाक्षविकलांगिनां स्वभावमिथ्यात्वम् , तदेवासंज्ञिनामेकसंज्ञिनां द्वितीयं मतम् / तत्राग्राहितमिथ्यात्वं षोढा वर्तते एकान्तः संशयो मूढश्चतुर्थो विपरीतविनयाज्ञानादिभेदेन षट्प्रकारकमस्ति / तत्रैका| न्ताग्राहित्वं कीदृशं तत्कथयति / कालात्सर्वसमुत्पत्तिः, नियतेरपि कर्मणस्तथा नरचेष्टातस्तदेवैकान्तिकं मतम् / केचन वादिनः पदार्थान् भंगुराजगुः, केचन, नित्यान् मन्यन्ते, ते सर्व एकान्तपक्षमाश्रिताः, शब्दप्रधानविज्ञानपुरुषाद्वैतवादिनोऽपि एकान्तपक्षमेवाश्रिताः, ये मिथ्यात्वस्य संशयादिभेदाः प्रदर्शितास्तेऽ. प्यन्वर्थनामतो ज्ञेयाः। संक्षेपतस्तन् मिथ्यात्वं प्रदर्शितं, हे भविजनाः ! मिथ्यामोहस्य भेदा विस्तरतो / ज्ञेयाः। परिणामकृतसंख्या तु त्रिपष्टिस्त्रिशती च मता। अतस्तौ दशाविरतयो निरूपिता, योगा अपि पञ्चदश प्रोक्तास्तत्रगाणाःप्रमादाश्च जिनेन्द्रैःपंचविंशतिसंख्यानाः कषाया उक्तास्ते चबंधकारणं ज्ञातव्यं भविभिः।। मोक्षस्य स्वरूपं तु जीवकर्मणोरत्यन्तविश्लेपः, कर्मविश्लपस्य कारणं तु दर्शनज्ञानचारित्र्यत्रयम् , तत्र दर्शनस्य
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy