________________ सरकार तथास्मिन्नुपधानतपसि भविष्टजनानां समाज एतादृशगुरूपासनया सूत्रमर्यादारहस्यतपश्चर्यारूपसाधनानि | ज्ञात्वा जनुपां कृतार्थतां मेने। पालनपुरग्राम एतां चतुर्मासी कृत्वा निखिलगुर्जरभूमि पावयित्वा जनचितेषु धर्मवीजानि रोपयन् कतिचिवर्षाणि तत्र विजहार / ततः शौर्यवतां धर्मात्मनां च पादरजोभिः पवित्रितां सौराष्ट्र रामगच्छन् / अस्मिन् समये तत्र प्रसृतं ढुंढकमतं विलोक्य तन्मतदृढाञ्जनाननादितीर्थकप्रतिपादितधर्मशासनसमालोचनया सत्पथं दर्शयित्वा पुनर्मूर्तिपूजनप्रकारे समतिष्ठिपद् गणिवर्योऽतविमलः / एवं गणिक्योपदेशेन ढुंढकमतं विहाय मुनेः सुधासमानवाणीं श्रुत्वा जैनमङ्गीचक्रुर्जनास्तदनंतरं यस्याः क्षितेःप्रभावात् कौटिल्यप्रकृतिमन्तःपापिनोऽपिजनाचंद्रशेखरादयोऽपि स्वजीवनपरिवर्तनं विधाय शुद्धाः / / संजाताः, यत्र परमभव्यजनसंतारका आदिनाथादयस्तीर्थकरादयश्र कोटिशो मुनयोऽपि प्रभूतवर्षाणि तपांसि कृ- खात्मोन्नतिं साधयामासुस्तत्र भूमौ शत्रंजयगिरिराजतीर्थस्य यात्रार्थ गणिवर्योऽगच्छत् / अत्र शत्रुञ्जये स नव| नवतिकृत्वो यात्रां विधाय तीर्थकरभगवतांपुनःपुनदर्शनं कृत्वा स्वात्मानं विशेषतोनिर्मलीचकार / अत्र चतुर्मा स्यवधिप्रागतं विज्ञायान्यत्र गमनसमयोऽद्य नास्तीति मत्वा तत्र तीर्थ एव चतुर्मासी न्यबसत् / तत्र पालितानन गरेऽष्टाहिकमहोत्सवशान्तिस्नात्रादिधर्मकार्याण्यनेकशःकारयित्वा धर्मोद्योतं मुनिश्चकार / अन्ततः कार्तिकमा यस्य