SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ग्रामे प्रतिगृहमानन्द उल्ललास, तथा शान्तिस्नात्रादिकार्येभ्यः शासनशोभा समजायत जनेषु / अथ गणिपदप्राप्त्यनन्तरं गणिपदोपाधिधारिणा मुनिनामृतविमलगुरुणा मरुभूमिगतपवित्रतीर्थसेवनाभिलाषेण देवदिदृक्षया च पन्यासपदधारिश्रीहेतविजयमुनेराज्ञां प्राप्य घाणेरावपुरादन्यत्र विज / एवं मरुभूमौ कंचिदनेहसं विहृत्य पवित्रतीर्थानां दर्शनं च कृत्वात्मानं पवित्रीचकार गणिवर्यः / तत्र तत्र प्राचीनार्वाचीनभूमिगतपर्यावर्तन विलोक्य तथा सर्वेषां वस्तूनां क्षणभंगुरतां भावयन तीवसंवेगवान समजायत। एवममृतविमलगुरुं मरुभूमि विहरन्तं गणिवर्य पालनपुरवास्तव्यजना आदरपूर्वकं विनीतवन्तस्तदाग्रहान् मुनिवर्यस्तं ग्राममिर याय, तत्र मासचतुष्टयापि न्यवसत् / यत्र ग्रामे जैनशासनप्रभावको गणिवर्यावनेकचैत्यालयकर्तृणां मुख्यौ / श्रावकौत्तमौ वस्तुपालतेजपालनामानौ प्रादुरभूताम् / यदा गणिवों जगाम तं ग्रामं तदा तत्रत्यजना वादित्रघोषपूर्वकं पुरप्रवेशमहं कृत्वोपाश्रयं गतवन्तो मुनि लाभयित्वा सत्कारं चः / तत्र बहूनि धर्मकार्याणि शासनोन्नतिप्रदर्शकानि कारयामास जनान् / अत्र गणिवर्य उपधानतपसाभारंभ कारयति स्म / तत्र राज| नगखटनगरमहीसाननगरादिवासिनो जनाः संयुयुजुः / यथा प्रशस्यगुरूपासनबलेनानेकमंत्रतंत्रविद्यासाधकोऽनेकमर्यादारहस्यसाधनानि संशिक्ष्य विद्याविच्छिष्यो कृतकृत्यो भवति तथाऽऽनन्दितश्च भवति, इसस65666666महरुमा
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy