________________ सपूर्णिमावधि तत्र स्थित्वा ततो विजहार च वलभीपुरं समागतवान् / अत्र पुरे पंचचत्वारिंशदागमान् / महामुनयो लिलिखुः / तत्रत्यजना मुन्यागमनसमये वादिननादपूर्वकं मुनेः सन्मानं कृत्वा स्वग्राम प्रति प्रवेशयामासुरुषाश्रयं गत्वा तन्निमित्ता बहुशः प्रभावनाश्वक्रुश्चान्नजलादिना सशिष्यं मुनि सत्कृतवन्तश्च, तेन मुनिनाऽत्र चतुर्मासी कृता, नागराञ् श्रावकान् घटवतं पञ्चचत्वारिंशदागमत्रतं कारयित्वा धर्मोन्नतिचक्रे, ततो नागरा विहरणतत्परं गणिवरं विज्ञाय पुनरत्रैव चतुर्मासीं कर्तुं बहुशः प्रार्थनां चक्रुः / परं चामृतविमलगणिवर्यस्य समयदेशेषु जैनधर्मप्रवृत्तिकर्तृत्वं प्रियतरमभवत् , साधुजनेरेकन स्थले न वस्तव्यमिति मत्वा च पौरान सान्त्वयित्वा धर्मप्रवर्तनाय ततश्चचाल मुनिः / वलभीपुराइ विहृत्य मेवाडमालवादिदेशजिगमिषा समजायत, ततःप्रथमं रतलामनामकं ग्रापं मुनिः प्रतीयाय / तत आदिनाथस्य तीर्थस्थलं नाम्ना केसरियाजीति प्रसिद्धं वर्तते, तत्रादिनाथस्य जगदन्धतमसनिवारिणी श्यामलां मूर्ति निरीक्ष्य बहुशो पन्दनं कृत्वा स्वात्मानं पवित्रीचकार, मेवाडदेशेऽपि कतिचित्समा विजहार मुनिः / ततो गुर्जरप्रजानां विनयं विलोक्याणहिलपत्तनादिग्रामेषु विहरन् विशनगरं समागत्य : तत्रत्यजनताविनतिमाहत्य चतुर्मासी तत्रैवोवास, तत्राप्युपधानादितपांसि व्रतविशेषांश्च जनान् कारया