SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ इतिश्रीपरमपूज्यदीर्घतपस्वियोपद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहा राष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिंमतविमलशिष्यशान्तभूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाच स्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते सप्तमं प्रकरणम् // अस्मि जगति मुनिविहारो मुनिजनानां ज्ञानवाहल्याय भवति, यथा जलप्रवाहो नैर्मल्यं प्राप्नोति प्रवाहरूपेण स्वयमन्यांच निर्मलान करोति तथा विहरणशीला मुनयो ज्ञानोपदेशेन जनमनसां नैर्मल्यमातन्वन्ति / महाराजश्रीअमृतविमलस्य विहारेण तस्य विद्यासंस्कारेषु प्रावल्यता समजनि / एवं राजनगरे जनताग्रहात्रिचतुर्मासी क्रमशो व्यतीयाय, ततो गुरू राजनगराचतुर्मास्यनन्तरं शुभ मुहूर्तेऽन्यजन्यपदविविरहणाय प्रचचाल / प्रथमं ततो निर्गत्य पाटणनगरे चतुर्मासी व्यधात् , ततो विशनगरे, ततः पालनपुरे, ततो ग्रामाद् ग्रामं विहरतस्तत्र जनानां सुधासमानदेशनया शान्ति विदधत् सर्वत्र विजहार मुनिः, सर्वत्र जनानां जैनधर्मोपनिषदमुपदिदेश, जनमनःसु धर्मस्थापनां च कारयामास / यत्र यत्र महाराजो विजहार तत्र तत्र तस्य कीर्ति श्रुत्वा जना वृन्दशो भूत्वा तस्य देशनां श्रीतुं समाजग्मुगुरोर्मधुरवाणी च श्रुत्वा श्रा
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy