SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आहृय पंडितान् श्रेष्ठान् संदेशार्थ स पृष्टवान् // परं संदेशवर्णार्थः केनापि कथ्यते नहि // 324 // ततः श्रेष्ठी नृपस्याग्रे गत्वा तां चतुरक्षराम् // कथयामास हृत्पंक्ति मप्रशिखेतिसंज्ञिताम् // 325 // तस्मै तदर्थ चापृच्छत् राजाऽपि विस्मयाकुल: // पञ्चशतीमितेभ्यः स्वपंडितभ्यो हि पृष्टवान् // 326 // परं कोऽपि तदर्थस्य कथनेऽभून्नशक्तिमान् // हृदयालिद्वयस्यार्थबोधायाथ नृपेण च // 327 // पंडितानां सभामध्ये दत्तो दिनत्रयावधिः // विचारः क्रियतां चास्य श्लोकार्थस्य हि शास्त्रतः॥३२८॥ हृदयालीद्वयस्यार्थ यूयं न कथयिष्यथ // भविष्यत्यपि सर्वेषां देशनिष्काशनं तदा // 329 // अथ ते पंडिताः सर्वे गत्वा वररुचेः पुरः॥ तस्य श्लोकद्वयार्थस्य विचारकरणे स्थिताः // 330 // दिनद्वयं गतं चैव परमों न लक्षितः // खिन्नाः कर्तव्यमूढास्ते पश्यन्ति स्म परस्परम् // 331 // प्रहेलिका समस्यां च निधानं हृदयालिकाम् // गर्भोत्पत्तिं विपतिं च नैव जानंति मानवाः // 332 // कदापि ज्ञानयोगेन देवस्योत प्रसादतः // जानन्ति मानवा नूनं दैवतांशा भवन्ति ते // 333 // अथार्थाज्ञानतो नूनं प्रभाते नो भविष्यति // देशनिष्काशनं चैव स्वमानभंगपूर्वकम् // 334 // इति विचिंत्य ते सर्वे प्राज्ञा भयातुरांःपुरात् // बहिर्निर्गत्य संध्यायां रात्रौ च कुत्रचित् स्थिताः॥३३॥
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy