SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चरित्रम श्री सदैवक्स पुत्रत्वेन तया चापि स्वीकृतः सतु बुद्धिमान् // सहसांकाभिधां चक्रे स्वीयां लोकविचक्षणः॥१०१॥ KE अथ स निजरूपेण बुद्धिगुणकलादिभिः // सर्व विस्मापयामास पूरीलोकं विचक्षणः // 102 // Ke तेनापि कथितं तस्यै मातरेतद्धनं मम // गृहाण तालवृतं च पञ्चवर्ण समानय // 103 / / ततस्तयाऽपि मूल्येन समानीय समर्पितः // तदा तेनाऽपि तत्पुरं कलाभिस्तत्र चित्रितम् // 104 // करितुरग शालादि हट्ट श्रेणी समन्वितम् // प्रेक्षकानां यथा चित्ते दष्ट्वा चमत्कृति भवेत् // 10 // ततस्तस्यै तया प्रोक्तं-हेमातरय मुज्वलः // तालवृतस्त्वया पुर्या विक्रेतव्यो हि मूल्यतः // 106 // अष्टोत्तरशतेनैव रूपकानां न चाल्पतः // यदि कोऽपि न गृह्णाति प्रत्यानेयस्तदा स च // 107 // तालघृतं समादाय हट्टश्रेण्यां गताथ सा // दृष्ट्वा तं विस्मिता लोकाः द्रव्याधिक्यान्न जगृहुः // 108 // अल्पार्थे खलु कः कुर्यान् महद्र्व्यव्ययं जनः॥ क्रमादुच्चार्यमाणा सा वार्ता राजसभां गता॥१०९॥ तच्छ्त्वा नगरस्वामी नरवर्मा व्यचारयत् // मत्पुराद् यास्याति पश्चात् वस्तु चेद् विक्रयं विना॥११०॥ तदा मे मानहानिः स्यात् कृत्वैवमुक्तवांस्ततः॥ भांडागारिन् त्वयानेय स्तालवतः स मुल्यतः // 11 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy