________________ चरित्रम् श्री सदैववत्स श्रेष्ठिनः सार्थवाहस्य तत्र पद्माभिधस्य च // सप्त नावः समाजग्मुः सागरान्तः प्रयासिनीः // 56 // उडुपस्थजनरुक्तं दृष्ट्वा चिहं ध्वजात्मकम् // नूनमत्र मनुष्योऽस्ति शरणार्थीति दृश्यते // 5 // दुःखी चेदत्रसोऽस्माभि रानीयते तदा वरम् / / अन्यथास्माक मेतस्मिन् क्षेमं नस्याजलाध्वनि // 58 // इत्येवं मानसे कृत्वा प्रधानव्यवहारिणा // ततस्तां शीघ्र मानेतुं प्रेषिताः स्वजनाः स्वयम् // 59 // KE तत्समीपं समागत्य प्राहुस्ते प्रणयान्विताः // भो भगिनि त्वमस्मत्तो बिभीहि मा मनागपि // 6 // Ka नेतुं समुद्रपारं त्वां वयं त्वत्र समागताः // इत्युक्त्वा तां समानीय दत्तातै र्व्यवहारिणे // 61 // तेनाऽपि तत् तथाभूतं तस्यै पृष्ठं ततस्तया // पोतभंगादिकं मिथ्या कथितं दुःखिता यतः // 62 // Kaपतित्यजनवार्तापि न कृता च ततः परम् // भोजनाच्छादनं कामं दत्तं तस्यै प्रमोदतः // 3 // Ka तत्रस्था सा स्वधर्मेणप्रभुध्यानपराऽभवत् // एकान्तरोपवासेन करोति स्म परं तपः // 64 // क्रमेणाथ धनी तस्या रूपात् कामवशंगतः // उवाच शृणु मद्वाक्यं पतिर्मग्नस्तवोदधौ // 65 // ततस्त्वं मत्प्रिया भूत्वा मुंश्व भोगान् यथासुखम् // वितथं न करिष्यामि दासवद्वचनं तव // 66 // एवं प्रार्थयतस्तस्य वचनानि पतिव्रता // शीलालंकृतदेहा सा श्रवणाभ्यां शृणोति न // 67 //