SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ बभार नवमासैश्च पुत्ररत्नमसूत सा // एकादशेऽथ संप्राते दिने स्वप्नानुसारतः // 560 // तस्य मृगाङ्कनामापि चक्रे श्रेष्ठी तदा मुदा // मातापित्रो मंगाकोऽसौ ह्यत्यन्ताहाददायकः // 56 // - वर्धमानः क्रमेणाथ कलानां ग्रहणे कमः // कलाभ्ययनकार्याय पित्रासौ च ततः खलु // 562 // | उपाध्याय सोऽर्पितः पुरे तत्राथ शोभनः // अर्हदासोऽस्ति नाम्ना च व्यवहारी जिनस्य च // 563 // मते हि परमा श्रद्धा धनिनो यस्य विद्यते // तस्य शीलवती नाम्ना पत्नी च विद्यते खलु // 564 // बहुपुत्रोपरि जाता पद्मावती च नामतः॥ यस्या रूपेण सुन्दर्यो देवानामपि निर्जिताः // 565 // एवं सा गुणलावण्या पुत्री बभूव पुण्यतः // कलाभ्यासकृते सापि शालायां लेखनाय वै // 566 // यतः=ज्ञानाद्विदन्ति खलु कृत्यमकृत्यजातं, ज्ञानाच्चरित्रममलं च समाचरन्ति / ज्ञानाच्च भव्यभविनः शिवमाप्नुवन्ति, ज्ञानं हि मूलमतुलं सकलश्रियां तत् // 567 // | ज्ञानं स्यात् कुमतान्धकारतरणि आनं जगल्लोचनं, ज्ञानं नीतितरङ्गिणीकुलगिरि र्ज्ञानं कषायापहम्॥ ज्ञानं निवृत्तिवश्यमन्त्रममलं ज्ञानं मनःपाक्नं, ज्ञानं स्वर्गगतिप्रयाणपटहं ज्ञानं निदानं श्रियः // 56 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy