________________ श्रीजिनाय नमः अथ श्रीसदैववत्सचरित्रं प्रारभ्यते॥ मूलगयकर्ता-श्रीहर्षवर्धनगणी // तपागच्छ नभोनभोमणि आगमोद्धारक जैनाचार्य श्री सागरानंदमूरीश्वरजी गुरुभ्यो नमोनमः / / संयोजकः-अनुयोगाचार्य पन्यास श्री मतिसागरजी महाराज // धर्माजन्म कुले शरीरपटुता सौभाग्यमायुबलं / धर्मेणैव भवंति निर्मलयशोविद्यार्थसंपत्तयः // KE कांताराच्च महाभयाच्च सततं धर्मः परित्रायते / धर्मःसम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः // 1 // दानं तु पात्रेविशदं च शीलं तपोविचित्रं शुभभावना चाभवार्णवोत्तारणसंतरंडं धर्म चतुर्धा मुनयो वदन्ति। नो शीलं परिपालयति गृहिणस्तप्तुंतपो न क्षमा। आर्तध्यानवशागतोज्ज्वलधियस्तेषां व सद्भावना॥ - इत्येवं निपुणेन हंत मनसा सम्यग् मया निश्चितं / नोत्तारो भवकूपतोऽस्ति गृहिणां दानंविना कहिँचित३ - सर्वतोऽपि ततो मुख्यं दानं च कथितं भुवि / तत्पुनः पंचधा प्रोक्तं सुविचार्य महात्मभिः // 4 // // अभयं 1 सुपत्तदाणम् 2 / अणुकम्पा 3 उचिय 4 कित्तिदाणं 5 च // दोहिंमुखो भणिउ / तिन्नि अ भोगा इयंदिति