SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ चरित्रम् श्री सदैवब-स आद्यदानद्वयं तत्र कथितं मोक्षहेतुकम् / मुख्यधर्मातरूपत्वाद्वर्ण्यते विविधास्पदम् 5 // केवलाभयदानेऽत्र पात्रदाने च प्रस्तुता / कथा व्याख्यायतेऽस्माभिः सदयवत्सभूपतेः // 6 // लक्षाष्टादशसंयुक्तद्विनवतिसहस्रेषु / ग्रामेषु मालबोनाम देशोऽस्ति ह्यभिरामकः // 7 // प्रचंडेवें रिवृन्दैश्च न ग्राह्यो वर्ततेभुवि / विषममंडप ईगै मध्यभागे सुमण्डितः // 8 // संत्रस्तजनरक्षार्थ पितृगेहोपमः स्मृतः / उज्जयिनी पुरी तत्र वर्तते सर्वतोऽधिका // 9 // प्राकारपरिखाकूपकासारारामराजिता। बालकोलाहलाकीर्णसौधदेवकुलाकुला // 10 // | अगण्यपण्यसंपूर्णैरापणैर्भूषितांतरा / केन वर्णयितुं शक्या सा पुरी विस्मयावहा // 11 // KE कूटमेकमपित्याज्यं सा त्रिकूटात्वसाविति / सकलंका ध्रुवं लंका मेने यन्मानवैन कैः // 12 // विस्फरत्कन्दलावल्ल्यः सरोगा हंससारसाः। विरुद्धाः शाखिनः सर्वे न च लोकाः कदाचन // 13 // तस्यां पुरि महाराजः प्रभुवत्सोमहीपतिः / राज्यं करोति सन्मान्यः पितृवत् पालयन् प्रजाः // 14 // नमन्नृपतिसंघातैः सेव्यमानपदाम्बुजः / प्रजावात्सल्यवान् दानी परोपकृतिकारकः // 15 // यस्यपरोपकारित्वमपूर्वं वर्ण्यते कथम् / वैरिणोऽपि समे येन प्रापिताः स्वर्गसंपदम् // 16 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy