________________ श्री सदैववत्स चरित्रम् 22 सावलिंगाभिधाना वै प्रियास्मि तस्य भूपतेः // त्वं कर्तुं चैव भर्तारं वाञ्छसि स च मे पतिः॥४४४॥ | अत्रागतोऽस्ति तच्छत्वा लीलावती ससंभ्रमा // पुल कांकितदेहा च जाता स्नेहवशाखलु // 445 // | आचारः कुलमाख्याति देशमाख्याति भाषितम् // संभ्रमः स्नेहमारव्याति वपुराव्याति भोजनम् // 446 // लीलावती ततः सा वै सावलिंगां जगाद हे // सखि प्रियः स मे राजकुमारोत्रागतः कथम् // 447 // | सावलिंगा तदोवाच त्वदाराधनतुष्टितः / / देवेनैव पितुः कोप मुत्पाद्य तव हस्तकम् // 448 // | गृहीतु मत्र चानीतः सोस्ति स्रीपुंजकं सरिव दृष्ट्वा नात्र समायातः प्रासादे विनयान्वितः // 449 // बहिःस्थितोऽस्ति तच्छ्रुत्वा लीलावती चमत्कृता // सा वक्त्यहो प्रभावो वै श्रीयुगादीश सुप्रभोः // 450 // षण्मासाभ्यंतरे भक्तेः चिंतितपतिसंगमः // लाभोऽभूच्च सुभाग्येन सखि मे सत्वरं खलु // 451 // ततः सा सावलिंगापि गत्वा प्रासादतो बहिः // लीलावतीसमाचारं द्रुतं साऽकथयत्खनु // 452 //