________________ मार्गे पत्नी स्वभारं पृच्छत्यथ प्रभो खलु // शोणितयाचनं किं भो तदोवाच कुमारकः // 39 // एतद्वारि मया भार्ये शोणितमूल्यतः किल // आनीतं न मुधा तद्वै श्रुत्वा पन्याह किं त्वया॥३९५॥ एवंविधप्रकारेण चानीतं तजलं खलु // अनर्थकारिणी पत्युत् धिङ्गमा मिति निन्दितः // 396 // आत्मा ततश्च सा प्राह ह्येवंविधेन कष्टतः // स्वामिन्नेतत्त्वया कस्मादानीतं स उवाच ताम् // 39 // स्नेहो न ज्ञायते देवि प्रणामाच्च मृदूक्तिभिः // ज्ञायते तु क्वचित्कार्ये सद्यः प्राणप्रदानतः॥३९८॥ तृषितापि च सा भर्तुः क्षुधिता तदनन्तरम् // पावे किंचिन्न वत्सस्य मार्गयति च तौ ततः॥३९९॥ KE एवंविधासमस्नेही गच्छतः स्म सुरागतः // ke on चंदो जए पयासइ पुन्निमया तहपुन्निमावि चंदेण // समसुहदुखाइ जए पन्नेणविणा न पावति // 0 // 2 एवं क्रमेण गच्छद्न्यां दृष्टं रम्यं वनं किल // ताभ्यामेकं सुवृक्षैश्च नानाविधैः सुशोभितम् // 400 // 0 // पूगाशोककदम्बचूतवकुलाः रवर्जूरिकादिद्रुमाः // चंचरपुष्पफलौघपल्लवयुताः शाखो पशाखान्विताः //