________________ चरित्रम् श्री सदैववत्स कोऽतिभारः समर्थानां किंदूरं व्यवसायिनाम् // कोविदेशो विदग्धानां कः परः प्रियवादिनाम् // 329 // - कोवीरस्य मनस्विनस्स्वविषयः को वा विदेशः स्मृतः॥ यं देशं श्रयते तमेव कुरुते स्वीयं गुणोपार्जितम् // यदंष्ट्रानखलांगुलप्रहरणः सिंहो वनं गाहते। तस्मिन्नेव हतद्विपेंद्रपिशितैः स्वं पुष्यति निर्भयः॥३३०॥ भार्या ब्रूते च भोस्वामिन् सर्व सत्यं तथापि चेत् // मम पितृगृहे वासः प्रतिष्ठानपुरे वरम् // 33 // राज्यश्रियं च मे पिता दास्यति तव सत्वरम् // - तुंगात्मनां तुंगतमाः समर्था मनोरथान् पूरयितुं न नीचाः // धाराधरा एव जनुर्धराणां शक्ता निदाघोपशमे न नद्यः // 332 // श्रुत्वा प्राह कुमारस्तन्नेयं वचनपद्धतिः // समीचीना प्रिये भाति नैवात्र कोऽपि संशयः // 333 // Pa on वियलियकलाकलाउ चंदोसूरस्स मंडलं पत्तो॥निस्सरिउ तारिसउ-गयविहवो को समुद्धरइ०॥ Kon वेउकारउभे विकरिचंद पयासइलोइ-धणहीणउ मिताण घरिमा जइजउकोवि // गहणं कलंकफसणं-तेजसहरणं क्यं च चंदस्स-हरिहर धनंतर बंधवेहि किं होई पत्कणमा अहं सत्यं प्रिये वच्मि नैव यास्यामि ते पितुः॥ समीपे देवि विज्ञस्य यतो गमने विडंबना // 335 //