________________ श्री सदैववत्स चरित्रम् शब्देन खलु कुर्वन्स बुम्बारवंचनिर्गतः // सदयवत्स द्यूनःसन्नग्रे धावन् स वक्तिच // 210 // - उच्चैः क्रंदंश्चभीतोहि यः कोऽपि सुभटोमम // अहो वै गृहिणीधीरःसम्यक् च रक्षयिष्यति // 211 // हारं च कुंडले चापि तस्मै दास्यामि भूषणम् / परपीडितपुंसां यो रक्षायाः करणेक्षमः // 212 // मात्रा च जनितोवीरः श्रुत्वा तद्वचनं ततः। द्यूतस्य तेन शालीतः सदयवत्ससूरिणा // 213 // पुरुषाय च तस्मै वै पृष्टं भो पुरुषर्षभ / किं जात कि च जातं वै सत्वरं वद मां नर // 214 // | तदाविप्रः स तस्मै वै कथयामास हस्तिनः / स्वरूपं तस्यतच्छत्वा सदयेन विचारितम् // 215 // किं पौरुषं रक्षति येन नार्तान् / किं तद्धनं नार्थिजनाय यत्स्यात् // सा का क्रिया या न हितानुबन्धा / किं जीवितं साधुविरोधकृद्यत् // 216 // विचार्याथ गजं गच्छन् सदयवत्सराट् खल्छ / कथयति च हे दुष्ट हत्याया ब्राह्मणस्त्रियः // 217 // कारक गज मुश्चमा वराका दीनलोचनाम् / न मुंचति च तां हस्ती ह्यूक्तो बहप्रकारतः // 218 // द्धनाथ कुमारेण खडधाताद गजस्य वै / शिरश्छित्वा बलात्सा च मोचिता तेन सर्वतः // 21 // सकलमपिजातं वै स्वस्थं च नगरं खलु / हृष्टो राजापि सच्चके तमुपद्रवमोचनात् // 220 //