SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्री सववत्स चरित्रम् 78 / सुप्ताः शेषा स्त्रयः सन्ति तृतीयाहरेत्य ते // स्वसाधैं प्रथमं नीतो ह्यग्नि निर्वाणतां गतः॥४७॥ क्षत्रियेण ततस्तेन चिंतितं पावको यदि // विध्यातोऽस्य तदापातालनं केन संभवेत् // 48 // अतोऽग्नि मानयामीति कुतश्चित् स्थानतोऽधुना // क्षत्रियोत्थ विमृश्यैवं पश्यति स इतस्ततः // 49 // Ka तावत्तेन दूरे दृष्टः प्रज्वलन् पावको महान् // ततस्तन्मृतकं बध्वा सोऽपि तत्र ययौ तथा // 50 // तत्राथ मिलिता दृष्टा स्तेन च बहवो भूताः // ते क्षिप्रचटिकां प्रोढे मृत्पात्रे च पचंति हि // 51 // परितश्चोपविष्टास्ते सर्वे तत्र महाखलाः // किंचिद् दूरे च तैर्बद्धाः पुरुषाः सप्त रज्जुभिः // 52 // कुर्वति रुदनं ते च पीडया करुणस्वरम् // महासाहसवान् सोऽथ सजोऽभूत् क्षत्रियस्तदा // 53 // तान् प्रति धावितो लात्वा चुल्हकादेक मुल्मुकम् // भयभीतास्तदा सर्वे भृता नष्टास्ततः स्थलात्५४ साहसिकं जनं कोऽपि न पराभवितुं प्रभुः // साहसमपि कर्तव्य मित्युक्तं समये यतः // 55 // उद्यमः साहसं धैर्य वलं बुद्धिः पराक्रमः॥ षडेते यस्य विद्यन्ते तस्माद्देवोऽपि शङ्कते // 56 // तत् क्षिप्रचटिकापात्रं भग्नं तेन ततोऽश्मना // सप्तापि पुरुषास्तेन कृतास्ते मुक्तबन्धनाः // 57 // प्रणेमुस्तेऽतिहण पतित्वा तस्य पादयोः॥ क्षत्रियेण ततस्तेभ्यः पृष्टं तेषां स्वरूपकम् // 18 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy