SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री सदैवत्स चरित्रम् | तस्मै तस्य कलत्रेण प्रोक्तं स्वामिश्च ते कदा। विद्यास्त्वयाहि सुज्ञाताः कस्मिन्नर्थेफलं भवेत् // 11 // विद्यायाश्चप्रतापेन पुष्कलं प्राप्यते धनम् / एतद्बहप्रकारेण गीतं च मुनिभिः सदा // 119 // | विद्वत्वं च नृपत्वंच नैवतुल्यं कदाचन / स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते // 120 // अतोऽहं च ब्रवीमि त्वां विद्याहीनः पशुः पुमान् ! एतनिश्चितमाख्यातं ज्ञात्वा कार्य समाचर // 121 // आहारनिद्राभयमैथुनानि सामान्यमेतत्पशुभिर्नराणां / ज्ञानविशेषः खलु मानुषाणां ज्ञानेन हीनाः / पशवो मनुष्याः // 122 // | अतोऽहं चब्रवीमि त्वं विद्यापारंगतोऽपि सन् / किमेवं पीड्यसे विद्वन् दारिद्येण भृशं पुनः // 123 // | तच्छृत्वा ब्राह्मणेनोक्तं बूषे सत्यं पतिवृते / किमहंचकरोमि व गच्छामीति न दृश्यते // 124 // बहुवस्तुनि लातेपि गृहं दुष्पूरमेव च / सा वक्ति न गृहं नाथ पूर्ण भवति यत्नतः // 125 // | अग्निर्विनों यमो राजा समुद्रोह्युदरंगृहम् / सप्तैतानि न पूर्यन्ते पूर्यमाणानि नित्यशः // 126 // | भार्याऽब्रवीत्ततस्तस्य पुरेऽस्मिन् कर्णतस्समः। नृपतिर्विद्यते दाने न कोपितेन सत्तमः // 127 // विद्यावतां च दारिद्यं चूर्णीभवति राजतः / द्रव्यं मार्गय गत्वा त्वं ब्राह्मणानां न याचनम् // 128 / /
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy