SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ वधूपुत्रयुतायाश्च तस्या राजा व्ययंसदा / पूरयति कुमारश्च द्युतस्थानेषु क्रीडति // 108 // नगरे यत्रतत्रापि व्यसनं कस्य सुत्यजम् / एवं च हारितं तेन सकलमपि वै धनम् // 109 // इभ्येभ्यस्तत आदाय धनं द्युतं करोति सः / मत्वा ते च कुमारं तं राज्ञोधनं हि भाविनम् // 110 // राज्याधिकारिणं चैव ज्ञात्वा यच्छन्ति रागतः / विचारयन्ति चासौ वै यदा राजा भविष्यति // 111 // - कलान्तरयुतं सर्व प्राप्स्यामःसकलंधनम् // अस्माच्चनैव संदेहो महापूजाविधानकम् // 112 // A- स्वामी संभावितैश्वर्यः सेव्यःसेव्यगुणान्वितः / सुक्षेत्रविजवत कालांतरेऽपिस्यान्ननिष्फलः // 113 // K एवं समाधियुक्तस्य गच्छन्ति दिवसानि वै / इतश्चतत्र पुर्या वै कोऽपिवित्रः समागतः // 114 // ज्योतिर्विद्याविदांमुख्यो महादेवश्चनामतः। अस्ति कर्मवशाद्वै सः दारिद्येण च पीडितः॥ 115 // - दग्धं खाण्डवमर्जुनेन विपिनंदिव्यैद्रुमैर्वासितम् / दग्धा रावणसीवता हनुमता दिव्याच लंकापुरी // दग्धः पंचशरः पिनाकपतिना लोकत्रयीवल्लभो / दारिद्यं जनदुःखदायि यदि नो दग्धं तदाकिंकृतम् // जाईविजारूवंतिन्निविनिवडंतुकंदराविवरे / इक्कोविहवउअछो जेणगुणापायडाडंति // 0 // इत्यादिविद्ययासौ झुपालंभान् ददाति च / दैवाय ज्योतिषांवेसा चैकस्मिन् समये तदा // 117 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy